________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक -1, नियुक्ति : [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
जीवभेदाः
प्रत सूत्रांक ||३८१४१०||
त्रक- चूर्णिः १९०॥
PRITINIS
TIAIS
दीप
मारादेवता' गाथा ॥१०॥ गोतमा णाम पासंडिणो मसगराजातीया, ते हि गोणं णाणाविधेहि उवाएहिं दमिऊण गोतपोतगेण सह गिहे गिहे धणं ओहारेंता हिंडंति, गोवतिगाविधीयारप्राया एव, ते च गोणा णस्थितेल्लूगा रंभायमाणा गिहे गिहे सु(गो)घेहि गहितेहिं धणं उहारेमाणा विहरति, अवरे चंडदेवगा चरकपाया, वारिभद्रगा प्रायेण जलसकारहत्थपादपक्खालरता पहार्यता य आयमंता य संक्रांतिसु तिहिसु य य जलणिबुड्डा अच्छंति परिवायगादि, अण्णे अग्गिहोमवादी तावसा धीयारा, धीयारा अग्गिहोतेण सग्गं इच्छंति, जलसोय केइ इच्छंति, भागवता दगसोयरियादि तिणि तिसट्ठा पावादिगसता, जे य सलिंगपडिवण्णा कुसीला अफासुयगपडिसेवी । गतो णामणिप्फण्णो णिक्खेवो, सुत्ताणुगमे सुत्तमुच्चारेयवं जाव 'पंचहा विद्धि लक्खणं'ति, इदं सूत्रं 'पुढवी य आऊ अगणी य वाऊ तणरुक्खवीया य तसा य पाणा'||३८१|| तणरुक्खत्रीयत्ति वणस्सइकायमेदो गहितो, एकेको द्विविधो, अवीजा वीजाद्वा प्रसूतिः, पच्छाणुपुची वा गहिया, जहा वणस्सतिकाइयाणं भेदा तहा पुढ विमादीणवि भेदो भाणियव्यो, तंजहा-'पुढवी सक्करा वालुगा य०'एवं सेसाणवि भेदाभाणियव्वा, तसकाइयाणं तु इमो भेदो सुत्ताभिहित एव, तं०-जे अंडया जे य जरायु पाणा अंडेभ्यो जाता अण्डजा:-पक्ष्यादयः, जरायुजा णाम जरावेढिया जायते गोमहिष्याजाविकामनुष्यादयः, संखेदजाः गोकरीपादिषु कृमिमक्षिकादयो जायन्ते जलूगामंकुणलिक्खादयो य, रसजा दधिसोवीरकमजा(तक्रा)दिपु, रसजा इत्यभिधानत्वं जेसि रसजा इत्यभिधानं वा, 'एताई कायाई पवेइताई वृत्तं ॥३८२।। एतानि यान्वुद्दिष्टानि कायविधानानि, प्रवेदितानीति प्रदर्शितानि अहंप्रभृतीनां, 'एतेसु जाण' एतेत्ति ये उक्ताः, जानन्तीति जानकाः प्रत्युपेक्ष्य सातं सुखमित्यर्थः, कथं ? पडिलेहेति, जध मम न पियं दुक्खं सुहं चेहूं एवमेषां पडिलेहित्ता दुःखमेषां न कार्य णवएण भेदेण, जे पुण एतेसु काएसु य
अनुक्रम [३८१
a lpiparama
A
४१०]
TTATA TIRIT
SAIGAHESHANIH
॥१९०।
[203]