________________
आगम
(०२)
171
प्रत
M
सूत्रांक ||३८१४१०||
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीस्त्रक- खभावः तद्रव्यं च तच्छीलं भवति, यथा मदनशीला मदिरा, मेध्यं घृतं सुकुमारं वेत्यादि, भावशीलं दुविधं तं०-ओहशीलं शीलनि तागचूर्णिः अभिक्खासेवणसीलं च, तत्थ 'ओहे सीलं' गाथा ।।८७|| ओहो णाम अविसेसो जहा सब्यसावजजोगविस्तो विरताविरतोवि,। ॥१८९|| | एवं ता पसत्थं ओहसील, अप्पसत्थओहसीलं तु तद्विधर्मिमणी अविरतिः सर्वसावधप्रवृत्तिरिति, अथवा भावसील दुविहं-पसत्थं
अपसत्थं च, एककं दुविहं-ओहसील अभिक्खासेवणसीलं च, प्रशस्तौषशीलो धर्मशीलो, अभिक्खासेवणाए णाणशीलो तवशीलो, पाणे पंचविधे सज्झाए उपयुक्तो, अमिक्खणं २ गहणवत्तणाए अप्पाणं भावेति एम णाणसीलो, तवेसु आतावणअणसणाअणहिकरणसीलो, एवं दुविधो वित्थरेणं, जोएतव्यमिति, अप्पसत्थ भावओ ओहसीलो पावसीलो उड्डसीलो एवमादि, अप्पसत्थे अभिक्खआसेवणाभावसीलो कोहसीलो एवं जाव लोभसीलो चोरणसीलो पियणसीलो पिसुणसीलो परावतावणसीलो कलहसीलो इत्यादि, अथ कस्मात् कुसीलपरिभापितमित्यपदिश्यते ?, उच्यते, जेण एत्थ 'परिभासिता कुसीला' गाथा ।। ८९ ॥ येनेह सपक्खे परपक्खे य कुसीला परिभासिता, सपक्खे पासत्यादि परपक्खे अण्णउत्थिया जावंति अविरताकेयित्ति, सव्वे गिहत्था असीला एव, सुत्ति पसंसा सुरिति प्रशंसायां निपात इति यः शुद्धशील इत्यपदिश्यते, दुः कुत्सायां अशुद्धशील इत्यपदिश्यते, कथं कुसीला ? 'अप्कासुयपडिसेवी य ८९|| जे अफासुयं कयकारियं अणुमतं वा भुजति ते यद्यपि ऊर्ध्वपादा अधोमुखं धूमं | पिवंति मासान्तश्च मुंजते तहावि कुसीला एच, जे अफासुगाई आहारोवधिमादीणि पडिसेवंति असंयता असंयमत्ता अणगारवा. दिणो पुढविहिंसगा णिग्गुणा अगारिसमा, णिद्दोसत्ति य मइला, साधुपदोसेण मइलतरा, फासुं वदंति सीलं, जे. संजमाणुवरोघेण अफासुयं परिहरंता ते फासुभोअणसीला इत्यपदिश्यते, जे पुण ते अफासुयगभोई असीला कुसीला य ते इमे जह णाम गोत
दीप अनुक्रम [३८१४१०]
[202]