________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्र
शीलनिक्षेपाः
प्रत सूत्रांक ||३५२३८०||
| ज्ञेयं प्रति, प्रधानत्याच बारितवान् शिष्यान् हिंसानृतस्तेयपरिगृहेभ्य इति, मैथुनरात्रिभक्ते तु पूर्वोक्ते, सर्वसादकृत्यात् आत्मानं ताङ्गचूर्णिः
| शिष्यांश्च वारितवानिति, सर्ववारी सर्ववारणशील इत्यर्थः, इदानीं सुधर्मा तीर्थकरगुणान् कथयित्वा श्रोतृनाह-सोचा धम्म ৩ ০
| अरहंतभासियं' वृत्तं ॥३८०॥ श्रुत्वेति निशम्य, इमं धममिति योऽयं कथितः अर्थतो वा भाषितः गणधराणामित्यर्थः, सम्यक ॥१८८॥
| आहित समाहितः सम्यगाख्यात इत्यर्थः, अर्थवन्ति पदानि, अथवाऽथैश्च पदैश्च उपेत्यशुद्धं, तं सद्दहंता य तमिति योऽयमुप| दिष्टः श्रुत्वा श्रद्धानपूर्वकमादाय, आदाय नाम गृहीत्वा च, जना नाम बहवो जनाः अनायुपः संवृत्ता इति वाक्यशेषः, सिज्झन्तीत्यर्थः, जे तुण सिझंति ते इंदा भवंति देवाधिपतयः, आगमिष्येनेति आगमिस्सेण भवेण सुकुलुप्पत्तीए सिज्झिस्संति ॥ महावीरस्तवाध्ययनं पष्ठं समाप्तम् ।।
इदानी कुशीलपरिभासितंति जत्थ कुसीला सुसीला य परिभासिजंति, कुसीला गिहत्था अण्णउत्थिया य पासत्यादिणो य, DAI तेषां कुत्सितानि शीलानि अनुमतकारितादीणि परिभासिर्जति जहा य संसारं परिभमंति, तस्स इमानि चत्तारि अनुयोगदाराणि, | पुवाणुपुवीए सत्तम, अत्थाहिगारो सीलाणं कुसीलाणं च सम्भावं जाणिता कुत्सिता कुत्सितसीलाई असीलाई च बजेयधाई, जे य तेसु वटुंति ते वजेतच्या, णामणिफण्णे सीलंति एगपदं णामति, तत्थ गाथा 'शीले चउक दब्वे पाउरणाभरणभोयणादीसु भावे तु ओघसीलं अमिक्ख आसेवणा चेव ||७४|| सील णामादि चउबिह, णाभठवणाओ गयाओ, दवे वतिरित्तं, दव्यसीलो यथा प्रावरणसीलो देवदत्तः, प्रलंबप्रावरणशीलो वा, तथा नित्यभूपणशीला नित्यं मण्डनशीला ते भार्या, अपिच चोद्यते' शीलवती वा, तथा नित्यभोजनसीलोऽसि तथा मृष्टभोजनशीलो न चोपार्जनशीलोसि, यो वा यस्य द्रव्यस्य
दीप
अनुक्रम [३५२३८०]
॥१८८॥
Ah
अस्य पृष्ठे सप्तम अध्ययनं आरभ्यते
[201]