________________
आगम
(०२)
प्रत
सूत्रांक ||३५२
३८० ॥
दीप
अनुक्रम
[३५२
३८०]
भाग-2 “सूत्रकृत” - अंगसूत्र -२ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ६ ], उद्देशक [-], निर्युक्तिः [८३-८५], मूलं [गाथा ३५२-३८० ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र-[०२] “सूत्रकृत” जिनदासगणि विहिता चूर्णि:
श्रीसूत्रवावचूर्णिः
॥ १८७॥
आहारादीनां भावे क्रोधादीनां कर्म वा सन्निधिः, यत्साम्परायिकं बनातीत्यर्थः, तरित्ता समुदं व महाभवोधं यथा तीत्व | समुद्रं कश्चिन्निर्भयो भवति एवं स भगवान् कर्मसमुद्रमिति, अभयं करोतीति अभयङ्करः, केषां १, सच्चानां विराजयति विदालयतीति वा वीरः अनंतचक्षुरिति अनन्तदर्शनवान्, 'कोहं च माणं च तहेव मायं वृत्तं ||३७७|| आध्यात्मिका होते दोषाः, बाह्या गृहादयः, एतानि वन्ता अरहा महेसी एते जे उद्दिड्डा, बन्ता णाम उज्झित्वा क्षपयित्वेत्यर्थः, अर्हतीत्यर्हा, महांश्चासौ रिपिः, न स्वयं पापं हिंसादि संपरायिकं वा करोति कारयति इति । किंच 'किरिया किरियं वेणगाणुवातं वृत्तं ॥ ३७८ ॥ | एतेषां वादिनामुपरिष्टात्कां विद्विशेषान् वक्ष्यामः, दुवालसँगं गणिपिडगं वादो सेसाणि तिष्णि तिसिद्धाणि अणुवादो, थोवं वा अणुबादो, से सच्चवादं इति वेदइत्ता स इति स भगवान्, सर्वे वादाः सर्ववादा, इहासिँल्लोके, वेदयित्वा ज्ञात्वेत्यर्थः, उवहिते सम्मस (संजम ) दोहरायं उपस्थितो मोक्षाय सम्यगुपस्थितः, न तु यथाऽन्ये, उक्तं हि - 'यथा परे सं(पां) कथिका विदग्धाः, | शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञाम लिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न संति ॥ १ ॥' दीहरातं गाम जावजीवाए, 'से वारिया इत्थि सराइभत्तं' वृत्तं ॥ ३७९ ॥ वारिया णाम वारयित्वा प्रतिपेध्यते च, इत्थिग्रहणे तु मैथुनं गृह्यते, सरादभचेति वारयित्वेति वर्त्तते, एतच्चात्मनि वारयित्वा न ह्यस्थितः स्थापयतीति कृत्वा, पश्चात् शिक्षां धारितवान्, अद्वितो न ठावते परं, उपधानवानिति न केवलं निरुद्धाश्रवः, पूर्वकर्मक्षयार्थं तपोपधानवानप्यसौ अतः स्यात् किं निमित्तं तवोवधानवानासीत् ?, उच्यतेदुक्खक्खयत्थं, लोगं विदित्ता अपरं परं च अपरो लोको मनुष्यलोकः परस्तु नरकतिर्यग्देव लोको, यत्स्वभावावेतौ लोकौ यैश्व कर्मभिः प्राप्येते इति, सवं पभू वारिय प्रभवतीति प्रभुः, वशयित्वेत्यर्थः, अथवा सव्धं पाणाइवादादीनि दव्चओ, प्रभुः
[200]
श्रीमहावीर| गुणस्तुतिः
॥ १८७॥