________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [७], उद्देशक [-], नियुक्ति: [८६-९०], मूलं [गाथा ३८१-४१०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
विपासादि
प्रत सूत्रांक ||३८१४१०||
श्रीसूत्रकवाङ्गचूर्णिः ॥१९॥
दीप
आतदण्डे कुशीलः अशीलो वा एप कायानां आताओ दंडेइ, अथवा स एवात्मानं दंडयति य एषां दंडे णिसरति स आत्म| दंडा, एतेष्वेव पुनः विप्परियासुविन्ति विपर्यासो नाम जन्ममरणे, संसारो विपर्यासो भवति, अथवा सुखार्थी तानारभ्य ताने| वानुप्रविश्य तानि तानि दुःखान्यवामोति सुखविपर्यासभूतं दुःखमवामोति, विवरीतो भावो विपर्यासः, धर्मार्थी तानारभमाणः संसारमामोति, एवं सो अविरतो लोगो अवतलोकः कुशीललोकात् मनुष्यलोकात् प्रच्युतः तानेय कायान् प्राप्य 'जाईवहं अणु
परियडमाणे वृत्तं ॥३८३।। जातिश्च वधश्च जातिवधौ-जन्ममरणे इत्युक्तं भवति, समन्ताद्वर्तते अनुपरिवर्तते, ते पुण छवि काया | समासओ दुविहा भवंति, तंजहा-तसा थावरा य, थावहा तिविहा-पुढवी आऊवणस्सई, तसा तिविहा-तेउ वाऊ ओराला य तसा, | तेसु तसत्थावरेसु विणिग्यातमिति अधिको णियतो वा घातः निघात विविधो वा घातः शरीरमानसदुःखोदयो अट्ठपगारकम्मफलविवागो वा 'से जातिं जाति परियट्टमाणे से इति स कुसीललोकः जाति जातीति वीप्सार्थः, तासु तासु जातिसुत्ति तस| थावरजातिसु अणिसं निरंतरं कूराणि हिंसादीणि कम्माणि बहून्यस्य क्रूरकर्मेति बहु आरंभो विविधभंगा यद्यदकरोत्तेन कर्मणा मीयते, मी हिंसायां वा, मार्यत इत्यर्थः, नियंत इत्यर्थः, मञ्जते वा निमजत इत्यर्थः, भावमन्दस्तु कुशीललोको गहितो गिही पासंडी वा यत्पापं करोति तत्किमिह वेद्यते ?, अनेकान्तः, 'अस्सि च लोगे अदुवा परत्थ' वृत्तं ।।३८४।। कथं ?, इहलोगे दुचिष्णा | कम्मा०, इहलोगो असुभफलविवागो, इहलोए दुच्चिष्णा कम्मा परलोए असुभफलविवागा, परलोके दुचिण्णा कम्मा परलोए असुभफलविवागा, कथं ?, उच्यते-केनचित् कस्यचित् इहलोगे शिरश्छिन्नं तस्यापत्येन छिन्नं एवं इहलोगे, कथं इहलोगे न फलति', परगाइसु उवण्णस्स, परलोए कर्त इहलोगे फलति, जहा दुहविवागेतु मियापुत्तस्स, परलोए फलति, दीहकालद्वितीय कम्म
अनुक्रम [३८१४१०]
॥१९॥
PALIDITA
[204]