________________
आगम
(02)
प्रत
सूत्रांक
[]
दीप
अनुक्रम []
भाग-2 “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], निर्युक्तिः [१-३५], मूलं [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रताङ्गचूर्णि
|| 6 ||
सागारियं ण से सेवे, सध्यामगंध परिष्णाय णिरामगंधो परिव्वए, एवमादीणि, परसमए यथा पुगलो संस्कारो क्षेत्रज्ञः सत्ता, उभये जं सममए परममए य संभवति । सहस्त्रमपि यथा द्रव्यमित्या कारिते सर्वद्रव्याणि सगृहीतानि, तद्यथा जीवाजीवद्रव्याणीति, जीवति संसारत्था असंसारत्था य सव्वै संगहिता, अजीवत्ति सव्वे धम्मत्थिकायादयो, वित्तिजातिणिबद्धं सुतं जाव वृत्तवर्द्ध सिलोगादिवद्धं वा तं चउब्विधं तंजहा गद्यं पद्यं कध्ये गेयं, गद्यं चूर्णिग्रन्थः ब्रह्मचर्यादि, पद्यं गाथासोलसगादि, कथनीयं कथ्यं जहा उत्तरज्झयणाणि इसिभासिताणि णायाणि य, गेयं णाम सरसंचारेण जधा काविलिज्जे 'अभुवे असासयंमि संसारंभि दुक्खपराए' एवं सुयं गतं भवति । इदाणिं वितियं पयं कडेत्ति, तत्थ गाथा 'करणं च कारगो य कडं च ५ गाथा ॥ तत्र 'कड' इत्याकारिते कर्त्ता करणं कार्यमित्येतत्रितयमपि गृह्यते, तत्थ कारगो कडं च अच्छंतु, करणं ताव भणामि, तं करणं णामादि छन्विहं णामकरणं जस्स करणमिति णामं, अथवा णामस्त णामतो वा जं करणं भण्णति, ठवणाकरणं क गणासादि अक्खणिक्खेवो, जो वा जस्स करणस्य आकारविसेसोत्ति, दव्यस्स दव्वेण वा दव्यम्मि वा जं करणं तं व्यकरणंति, तं दुविहं-आगमओ य गोआगमओ य, आगमओ जागए अणुवउत्ते, णोआगमओ जाणगसरीरभवियमरीस्वतिरितं दुविधं-सण्णाकरणं नोसण्णा करणं, तत्थ सणाकरणं अणेगविधं, जंमि जंमि दव्वे करणसण्णा भवति तं सण्णाकरणं, तंजहा कडकरणं अद्धाकरणं पेलुकरणादि, सष्णाणाममेव तत्र मती होजा तंण भवति, जम्हा णामं जं वत्थुणोऽभिधाणंति, जं वा तदत्थविगले णामं कीरति यथा मृतकस्य इन्द्र इति णामं दब्बलक्खणं तु द्रवते द्र्यते वा द्रव्यं, द्रवति खपर्यायान् प्राप्नोति क्षरति चेत्यर्थः, द्र्यते-गम्यते तैस्तैः पर्यायविशेषैः, अथवा गच्छति तखान् पर्यायविशेषानिति द्रव्यं, पेलुकरणादीति पुण ण तदस्थविहूणं, ण सदमेति भणितं होति,
San
'करण' शब्दस्य निक्षेपा:, भेदा:
[20]
करणा
धिकारः
|| 6 ||