________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृनाइचूर्णिः
॥६ ॥
प्रत सूत्रांक
U
दीप
तम्हा सुतं णिक्विविस्सामि कडं णिक्खिविस्मामि सुतं णिविखविस्सामि खंधं णिक्खि विस्सामि अज्झयणं णिक्खिविस्सामि
एकार्थानि
सूत्रं च | उद्देसं णिक्खिविस्सामि, 'मुत्तकई अंगाणं वितियं तस्स य इमाणि णामाणि । सुत्तकडं सूतकर्ड सूयकर्ड चेव गोषणाई ॥२शा सुश्रपुरुसस्म वारसंगाणि मलत्थाणीयाणि, सेसमुतखंधा उर्वगाणि कलाच्यंगुष्ठादिवत , तेसि वारसह अंगाणं ||il एतं वितियं अंग, णामाणि एगट्टियाणि इंद्रशक्रपुरन्दरवन , तंजहा-सुत्तकडंति वा सुतकडंति वा सूयकर्षति बा, णाम पुण दुविधंगोण्णं इयर च, गुणेभ्यो जायं गौण, जधा तवतीति तवणो जलतीति जलणो एवमादि, तत्थेताणि एगट्टियणामाणि गोण्णाति, तत्थ सुतकडं 'पूड प्राणिप्रम' सो पसवो दुविधो-दब्वे भावे य, द्रव्यप्रसवो स्त्रीगर्भप्रसववत्, भावप्रसवो गणधरेभ्य इदं । प्रसूतं, अथवा 'अत्थं भासति अरहा' ततः सूत्रं प्रसवति, 'सुत्तकड'त्ति यथा गृहं वास्तुसूत्रवत् तदनुसारेण कुटुं क्रियते कहूं या सुत्तानुसारेण करवचिजति, भावसूत्रेण तु सूत्राणुसारेण निर्वाणपथं गम्यते। सूनकडं णामादि चतुर्विध, वइरित्ता दध-! सूयणा जहा लोयसूयगा णलगवसूवगा लोहस्यगादि वा दरम्यगा, भावे इमं चेब, खयोवसमिए भावे ससमयपरसमयसूय| णामेचं, अहवा सु णामादि चतुर्विधं, दब्बसुचे इमाणि 'जइ अद्धा गाथा ॥३।। दब्वं तु बोंडगादी भावे सुत्तमह सूयगं णाणं ।' दब्यसुतं अंडज बोंडजं कीड वागजं बालज । से किं तं अंडज, हंसगम्भादि, बोंडज कप्पासादी, कीडर्ज कोसियादि, वागर्ज सणअयसिमाती, बाल उड्डियादि, भावे इमं चेव भवति, सूयगं णाम जाणं, णाणं णाणेण चेव साइजइ, अथवा इमेण णाणेणं णाणाणि य अण्णाणाणि य सहजंति, तं पुण जधा 'बुझिअत्ति तिउहिजडू' तं सूत्रं चतुर्विधं-'सपणासंगहवित्तेजातिणिबंधे य कस्यादि ॥४॥' तत्थ मण्णासुतं तिविधं-ससमए परसमए उभयेत्ति, सममए ताव विगती, पढमि(मालि)या, जे छेदे
Styarmid
अनुक्रम
KRADENCE
सूत्र-कृत् पदयो: निक्षेपाः,
[19]