________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
करणा धिकार:
ताङ्गचूर्णिः
॥८॥
प्रत सूत्रांक []
दीप
आह-जइ ण तदत्थविहीणं तो किं दब्वकरणं ?, जतो तेण दव्वं कीरति, सणाकरणंति य करणं रूढीतो, आह-जति तदत्थविरहितं ण भवति तो किं दव्यकरणं भवति ?, भावकरणमेव भवतु?, उच्यते, जतो तेण दवं कीरति, जहा पेल्लीओ णाणियाओ!, ताओ कीरति एवमादि, सण्णकरणतिय रूढीतो। इदाणिं णोसण्णाकरणं, तत्थ णिज्जुत्तिगाथा 'दब्वे पओगवीसस पयोगसा मूलउत्तरे चेव। उत्तरकरणं वंजण अत्थे उ उवक्खरो सघो॥ ५॥णोसण्णादबकरणं दुविध-पयोगकरणं विस्ससाकरणं च, पयोगकरणं दुविह-जीवपओगकरणं अजीवपयोगकरणं च, होति पयोगो जीववावारो, तेण जं विणिम्माणं सजी| वमञ्जीयं या पयोगकरणं तयं च दुहा, तत्थ जीवपयोगकरणं दुविधं-मूलप्पयोगकरणं उत्तरप्पयोगकरणं च, मूले करणं मूलकरणं, |आद्यमित्यर्थः, उत्तरओ करयां उत्तरकरणं, संस्करणादित्यर्थः, अथवा उत्तरकरणस्स अत्थो णिज्जुत्तिगाथाचतुत्थपदेण भण्णति,
अत्थो उ उव्वक्खरो सचो, उबकारीत्यर्थः, येन वा कृतेन तन्मूलकरणं अभिव्यज्यते-उवकारसमर्थं भवतीत्यर्थः, यथा हस्त इति, कलाचिअष्ठतलोपसलसमुदयः, तस्य उक्खेवणादि उत्तरकरणं, अथवा संडासयं करेति महि वा, अथवा शरीर एव | | गर्भता मूलकारणं, उत्तरकारणं तु चंक्रमणादि, अथवा मूलकरणं शरीराणि पंच, गाथा ।।६।। उरालियादीणि पंच शरीराणि । मूलकरणं, उत्तरकरणं जं णिफण्णाओ णिप्फञ्जति, तं च एतेसिं चेव ओरालियवेउब्धियाहारयाणं तिहं उत्तरकरणं, सेसाणं पत्थि, ओरालियादीणं तिण्डं मूलकरणं, अटुंगाणि अंगोवंगाणि उत्तरकरणं, ताणि य तंजहा-सीसं उरो य उदरं पट्टी बाहा य दो य उरूओ। एते अटुंगा खलु सेसाणि भवे उबंगाणि ॥१॥ होति उबंगा अंगुलिकण्णाणासापवणं चेव । णहकेसदंतमंसू अंगोवंगेवमादीणि ॥ २॥ अथवा उरालियरसेवेगस्स इमं उत्तरकरणं-दंतरागो कण्णवद्धणं णहकेसरागो खधं वायामादीहिं पीणितं
अनुक्रम
HAR
[21]