________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||३५२३८०||
दीप अनुक्रम [३५२३८०]
श्रीसूत्रक
H दग्बखेतमावेहिं अणंते, दृष्टांतः स्वयम्भुरमणसागरः, एकदेशेन हि औपम्यं क्रियते, यथाऽसौ विस्तीर्णगंभीरजलो अक्षोभ्य एव-19 श्रीमहावीरतामणिःमस्यानन्तगुणा प्रज्ञा विशाला गंभीरा अक्षोभ्या च अणाइले से अकसाए य भिक्खू परीपहोपसर्गोद येऽप्यनातुरः, अकसाय ||AI गुणाः ॥१८॥ इति क्षीणकषाय एच, न उपशान्तकपायः, निरुत्साहवत् , इह कश्चित् सत्यपि वले निरुद्यमत्वात उपचारेण निरुत्साहो भवति, IN
अन्यस्तु क्षीणविक्रमत्वान्निरुत्साहा, एवमसौ क्षीणकपायनान्निरुत्साहः, सत्यप्यसौ क्षीणान्तरायिकत्वे सर्वलोकपूज्यत्वे च भिक्षामात्रोपजीवित्वाद्भिक्षुरेव, नाक्षीणमहानसिकादिसर्वलन्धिसम्पन्नोऽपि सन् तामुपजीवतीत्यतो भिक्षुः, सक्केव देवाधिपती जुतीमंति द्युतिमानित्यर्थः, स हि तुल्यः स्थित्यापि सामानिकबायस्त्रिंशकेभ्यः इन्द्रनामगोत्रस्य कर्मण उदयात् स्थानविशेषाद्वाऽधिकं!
दृश्यते 'से वीरिएणं पडिपुन्नवीरिए'वृत्तं ।।३६०11 वीर औरस्यं धृतिः ज्ञानं वीर्यः, क्षायोपशमिकानि हि वीर्याणि अप्रतिपूर्णानि, PA क्षायिकत्वादनन्तत्वाच प्रतिपूर्ण, सुदंसणे वा णगसबसिडे शोभनमस्थ दर्शन मिति सुदर्शनो-मेरुः सुदर्शन इत्यपदिश्यते,
यथा असौ सुदर्शनः सर्वपर्वतेभ्यो विशिष्यते तथा भगवानपि वीर्येण सर्ववीर्येभ्यो विशिष्यते, इदानीं सर्व एव सुदर्शनो वर्ण्यते, सुरालए वावि मुदाकरेस सुराणां आलयः, मुद हर्षे, सुरालयः-स्वर्गः स यथा शब्दादिविषयसुखः एवमसावपि स्वर्गतुल्यः शब्दादिभिर्विषयैरुपपेतः, देवा अपि हि देवलोकं मुक्त्वा तत्र कीडति, न हि तत्र किंचिच्छब्दादिविषयज्ञानं यदिन्द्रियवतां न मुदं कुर्यात् इति, विविधं राजते अनेकैर्वर्णगाधरसस्पर्शप्रभाकान्तिद्युतिप्रमाणादिमिर्गुणैरुपपेतः सर्वरक्त(मुदा)करः, तस्य हि प्रभाचेण गाथा भवति-'सुंदरजणसंसग्गी सीलदरिपि कुणइ सीलहूं । जह मेरुगिरिविबूढ तर्णपि कणयत्तणमुवेति ॥१॥ तस्य तु प्रमाणं 'सतं सहस्साण तु जोअणाणं'वृत्तं ॥३६॥ त्रिः काण्डान्यस्य संतीति त्रिकंडी, तंजहा-मोमे बजे कंडे जंबूणए कंडे वेरुलिए
॥१८॥
[194]