________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [६], उद्देशक [-], नियुक्ति: [८३-८५], मूलं [गाथा ३५२-३८०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकप्रत |
तानचूर्णिः सूत्रांक ॥१८२॥ ||३५२३८०||
दीप
कंडे, पंडगविजयन्ते पंडगवणेण शिखरेण चान्यपर्वतान् वनानि च विजयत इति पण्डकविजयंता, से जोयणे णवणउति श्रीमहावीर
गुणाः सहस्से ऊर्व उत्सृवा उडसिते, पठ्यते च-उई थिरे, तिष्ठतीति स्थिरः, शाश्वतत्वं गृह्यते निश्चलत्वं च, अथे सहस्सावगाढो, 'पुढेण ते भे चिट्ठति' वृत्तं ।।३६२॥ भूमीए द्विए उड़लोगं च फुसति अहोलोगं च, एवं तिष्णिवि लोगे फुसति, जं सूरिया अणुपरियट्टयंति, से हेमवण्णे हेममिति प्रधानं सुवर्ण निष्टप्लजंबूनंदीरुचि इत्युक्तं भवति, बहून्यत्राभिनन्दनजनकानि शब्दादिविपयजावानि बहूनां वा सत्त्वानां नन्दिजनकः, महान्तो इन्द्रा महेन्द्रा:-शक्रेशानाद्याः, ते हि स्वविमानानि मुच्वा तत्र रमन्ते
से पचते सद्दमहप्पगासे' वृत्तं ॥३६३॥ मन्दरो मेरुः पर्वतराजेत्यादिभिः शब्दैः प्रकाश:-सर्वलोकप्रतीतिः सुरालयः तस्स सद्दा सव्वलोए परिभमंति विरायते कंचणमट्ठवपणे मद्वेति 'अढे सण्हे लण्हे जाव पडिरूवे' णो णाफसफासो विसमो वा इत्यर्थः, अणुत्तरे गिरिसु य पव्वदुग्गे सर्वपर्वतेभ्योऽनुत्तरः, दुःखं गम्यत इति दुर्ग:-अनतिशयवद्भिर्न शक्यते तं आरोहूं 'गिरीवरे से जलिते व भोम्मे से जहा णामए खइलिंगाराणं रति पञ्जलिताणं अथवा जहा पासओ पजलितो केवि पव्यते वा उड़रते 'महीय मज्झम्मि ठिते णगिंदे' वृत्तं ॥३६॥ रयणप्पभाए महीए मज्झे ठिते, प्रज्ञायते नाम ज्ञायते सर्वलोकेन, अधसूरीयलेस्सभूतेत्ति ज्ञायते, अचिरुग्गयहेमंति सूरियालेस्सभूतो, यदिवा मध्याहुकालस्य भूतोऽभविष्यत् देवदुरासओऽभविप्यत् , एवं सिरीए उ स भूतिपण्णे कायाश्रितया पर्वतश्रिया, भूतिवर्ण इत्यर्थः, मणोरमे मणंसि, अत्र मनश्चित्त रमत । इति मणोरमे भवति अचीसहस्समालिणी एस दस दिसो द्योतयति, एस दिटुंतो 'सुदंसणस्सेस जसो गिरिस्स' वृत्तं ॥३६५।। यशः प्रतीतः, सर्वलोकप्रकाशः भृशं उच्यते पवुचते, महोतस्स महन्तः एतोवमे समणे णायपुत्तो जात्याः सर्वजा
अनुक्रम [३५२३८०]
॥१८२॥
[195]