________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
एकान्तकूटादि
TAKA
प्रत सूत्रांक ||३२७३५१||
श्रीसूत्रतानचूर्णिः ॥१७३||
दीप अनुक्रम [३२७३५१]
|चिट्ठति चिरं सहाविता, किंच-एर्गतकूडे णरए महंते एगंतकूडो णाम एकान्तविपमो, न तत्र काचित् समा भूमिर्विद्यते यत्र |ते गच्छंतो न स्खलेयुरिति, न प्रपतेयुर्वा, महदिति क्षेत्रतः कालतच, खेत्ततो जहण्णेणं जंबूदीवपमाणमेत्तं उक्कोसेणं असंखिाई | जोअणाई, कालओ जहण्णेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाणि, तथावि तंमि निरयो कूडो तत्थ २ देसे २, सउत्तारेता, |णिग्गमपवेसेसु य अदृश्यानि कूटानि यत्र ते पाटधते, मृगा इवासकृद्ध्यन्ते, तत इतरेण कप्पणिकुहाडिहत्थगता मृतानिवतान् कल्प
यन्ति, ये इह व्याघ्रादयो आसीरन् , विषमः स एव नरकः, यत्र वा तानि कूडानि, रयितापि उत्तारोणे(त)रे पथनिर्गमणपथे वाहता | इति ता। किंच-'अणासिया णाम महासिलाया'वृत्तं ॥ ३४६ ॥ तान् हि कूडैद्धान् चद्धान् न असितः अनसितः क्षुधित इत्यर्थः यथा इह क्षुधिताः शृगालाः किंचित्सिहादिशेष मृगादिरूपं भक्षयन्ति लकलकाहिं एवं तेऽपि, महानिति अतिमहच्छरीरा, पगन्मिता इति प्रधृष्टा, रौद्ररूपा निर्भयं सदैभिर्भक्षयित्वा न तृप्ता भवन्ति, सदा वा अबकोपा, अनिवार्या अग्नतिषेच्या इत्यर्थः, कपिणो अकोप्य इत्यपदिश्यते, अथवा अकोप्यन्ते कुष्पितुं इत्युक्तं भवति, खायंति तत्था बहुकरकम्मा बहुकूरकम्मा इत्यु-। भयावधारणार्थ, ये च खादयन्ति ये च खाद्यते, लोहसंकलाबद्धा खादंति केवि खैरा प्रधावतोऽनुधावतो, अनुधावितुं पाटयित्वा खादंति, महाघोषा छिच्छीकरंति, अण्णे सलक्खगंधारेंति । किंच-'सया जला' वृत्तं ॥३४७॥ सयजला णाम णदीभिदुग्गा सदा जलतीति सदावला, अभिमुखं भृशं दुर्गा वा अभिदुर्गा, प्रविसृतजला पविजला, विस्तीर्णजला उत्चानजलेत्यर्थः, न तु यथा वैतरणी गंभीरजला वेगवती च, सा हि उत्तानजला, लोहविलीनसदृशोदका, लोहानि पंचकाललोहादीनि जंसी दुग्गं पवजमाणा अभिमुखं दुग्गा भृशं दुग्गा वा अभिदुग्गा, प्रपद्यमाना गच्छंत इत्यर्थः, एकतिका असहा इत्युक्तं, अल्पसहाया इत्यर्थः,
॥१७॥
[186]