________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
स्पर्शादि
प्रत
श्रीसूत्रकताङ्गचूर्णिः
॥१७॥
सूत्रांक ||३२७३५१||
दीप
अनुक्रमंतीत्यनुक्रमणं । एतानि फोसाणि फुसंति० वृत्तं ॥३४८॥ एतानीति यान्युद्दिष्टानि द्वयोरप्युद्देसकयोः, फुसंतीति फासाणि, एगगहणे गहणं, सदाणि विरूवरसगंधफासाणीति, स्पर्शग्रहणं तु ते त्रोटकाः दुःखतमाश्च निरन्तरमिति 'अच्छिणिमीलियमेत्तं णस्थि सुहं णिचमेव अनुबद्धं । णरए णेरइयाणं अहोणिसं पच्चमाणाणं ॥१॥'चिरहितीति उक्ताः,ण हम्ममाणस्स | तु अस्थि ताणं न तत्र हन्यमानस्य पिट्टमाणस्स वा किंचित् त्राणमस्ति, प्रत्युत भणंति-हण छिन्द भिन्द धत्ति मार तेपिथ पठवेहत्ति, एवं यां यां कारणां कश्चित्कारयति तां तामनुहयंति बुझ(सुस्मृति च, एगासयं पचणुहोति दुक्खं एक एवासौ स्वयं अशुभकर्मफलमनुभवति, अनु पश्चाद्भावे, पूर्व तनिमित्तं तदन्येषु भवति पश्चादसावनंतगुणं तदनुभवति, तं पूर्व कृतं प्रत्यनुभवति, 'जं जारिसं' वृत्तं ॥३४९ ।। जं जारिसं पुवमकासि कम्मं जारिसाणि तिब्वमंदमज्झिमअज्झवसाएहिं जहण्णमज्झिमुकिट्ठठितीयाणि कम्माणि कयाणि तं तहा अणुभवंति, संपरागो णाम संसारः, संपरीत्यस्मिन्निति संपरायः, कर्मफलोदयेन वा नरगं संपरागिजतीति संपरागततः कर्मावशेषात् तिर्यन्मनुष्येष्वपि एगंतदुक्खं भवमजिणित्ता, कतरं'भवं, णरगभवो, पच्छा सो वेदेति ?, गोयमा! अणंतकालं प्रभूतं, तम्हा 'एतानि सोचा णरगाणि धीरों' वृत्तं ॥ ३५०॥ एतानीति यान्युद्दिष्टानि, दधातीति धीरः श्रुत्वोपदेशात् तद्भयाच णो हिंसए कंचण सबलोए किंचिदिति सव्यं, हिंसका हि नरकं गच्छन्तीत्यतः, सबलोकेत्ति छज्जीवणिकायलोके णवएण भेदेण प्राणवधं न कुर्यात् , एगंतदिही अपरिग्गहे य, एकान्तदृष्टिरिति इदमेव णिग्गंथं पावयणं, अपरिग्गहेत्ति पंचमहब्धयग्रहणं तद्हणात् मध्यमान्यपि गृहीतानि, बुज्झेजत्ति अधिजेज, अधीतं च सुणेज, से न बुज्झेज, लोभस्स वसं ण गच्छे जति कसायणिग्गहो गहितो, सेसाणवि कोहादीणं वसं ण गच्छेज, अट्ठारसवि पावट्ठाणाई, एताई
अनुक्रम [३२७३५१]
॥१७४॥
[187]