________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [9], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रक
हस्तिवाहनादि
चूर्णिः
सूत्रांक
1१७२॥
||३२७३५१||
दीप
वत् , हस्तितुल्यं भारं वहंतीत्यर्थः, हस्तिरूपं या कृत्वा बाध्यन्ते, अश्वोष्ट्रखरादिरूपं वा, यैर्यथा वाहिताः। किंच एवं उरूहित्तु उवेतयो वा हस्त्यादिरूपं विकुर्वितं वा एवं वराकं अन्यो वा, गुरुत्वादबहतश्च गलिबलिबानिव यातारो आरुह्य किं न बहसीति कि काणत्तो सित्ति कुकाटिकाए वेंधंति । किंच-बाला बला भूमि अणोकमंता, वृत्तं ॥ ३४२॥ चालाः इत्यजानकाः, चला इति न स्ववशा, बलादनुक्रम्यते भूमि पूयवसाशोणितप्रविचलं, लोहकंटकचिता, महंतीत्यनोरपारा०, न तत्रान्या भूमिर्चिद्यते या एवंविधाया न स्यादिति । विवद्ध नप्पेहिं अन्ये पुनरगाढेपूदकेषु प्रगाहिताः पश्चाद्विपच्यन्ते ।पकेषु, त्रेप्यका नदीमुखेसु विदलकवंशफलीमया पिंडिगासंठिता कजंति, ताव ओसरते उदगे ठविजंते हेटाउत्ता, पच्छा मच्छगा जे तेहिं अता ते गलिते उदगे संयुजिता घेप्पंति, एवं तेऽपि बहवः अस्यते, ततः निष्ठिते उदके समीरिता नाम पिजं कुट्टित्वा कल्पनीमिः खण्डशो बलिं क्रियन्ते, अथवा कोट्टं पागरं वुचति, णगरबली विक्रियन्ते, किं चान्यद् ॥३४५।। अन्तरिक्षः छिन्नमूल इत्यर्थः, आकाशस्फाटिकं वा न दृश्यते, अन्तकारत्वाद्वा न दृश्यते, किंच--आरुभणमार्गो न दृश्यते, हत्थपरिमोसक्काए एव, ततस्ते नारुभंति, आरुबहपथेण विलग्गाश्चेत्सर्वपर्वतः संहन्यते, अन्ये पुनः ब्रुवते-दृश्यत एवासौ, भूमिबद्ध एव चोपलक्ष्यते, न च संबद्धः, ततस्तेन संहतीभूतेन 'हमति तत्था बहुकूरकम्मा बहूनि क्रूराणि हिंसादीनि कर्माणि जेसि, परं सहस्राणीत्यर्थः, मुहूर्तस्य हन्यन्ते पुनः पुनः संहन्यमानेऽनेन वियुञ्जमाने च, ते एवं ते संहन्यमानाः 'संयाधिता दुकडिणो थणंति' वृत्तं ॥३४६॥ संयाधिता नाम स्पृष्टा, अहश्च रात्रौ च विरहो नास्ति वेदणाए, त्रिभिस्तप्यमानाः परितप्यमाना, एगंतकूडे णरए महंते, अथवा अदीणियं दुकडिणो थणंति अत्यर्थं दीनं २, आदीनं दुष्कृतानि येषां सन्तीति ते इमे० दुक्कडिणो, अरहितस्वरं चिरं तिष्ट्रतीति, तत्थ य
अनुक्रम [३२७
३५१]
॥१७२॥
[185]