________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
कंडूपच
प्रत |
श्रीसूत्रक- सूत्रांक । ताहचूर्णिः ||३२७
॥१६९|| ३५१||
TRANS
दीप अनुक्रम [३२७३५१]
वाससहस्साई उक्कोसेणं तेनीससागरोवमाणि संतप्पते शरीरेण मणसा च, अमाधूणि कर्माणि येषां ते इमे असाधुकर्मा, तम्हि चेच संतावणीसंज्ञके नरके 'कंडसु पक्विप पयंति बालं'वृत्तं ॥३३३।। अयाकोट्टपिट्ठपयणगमणादीसु पयणगेसु पक्खिप्प बाला, ते च यतो भुजिया इव डज्ममाणा उफ्फिर्डति, णेरइया पुणो पत्तोवद्दवं, पंचेव जोअणसयाई, ते उड़काएहिं विलुप्पमाणा उड़काया णाम द्रोणिकाः, ते उफिडेन्तावि सन्तो उडुकाएहि विविधेहिं अयोमुहेहिं खअंति, खजमाणा भक्खितसेसा भूमि संपत्ता अबरेहिं खअंति सणफतेहिं न शक्यते धारयितुमित्यर्थः, सिंहब्याघ्रमृगशृगालादयः विविधाः 'समूसितं णाम विधूमठाणं'तत्थ ते णेरइया समृसियाविजंति, ऊसवितं ऊसवितं विनाशितमित्यर्थः, विधूमोऽग्निस्थान, विधूमो नामाग्निरेव, विधूमग्रहणात् निरिंधनोऽमिः स्वयं प्रज्वलितः, सेन्धनस्य ह्यनेरवस्यमेव धूमो भवति, अथवा विधूमानां हि अंगाराणामतीव तापो भवति, यदि त्वापततु तं वा, यसिन् विकृत्यमानाश्च कलुणं थणंति, कलुणमित्यपरित्राणं निराक्रन्दमित्यर्थः, सपरित्राणा हि यद्यपि स्तनति कूजति वा तथापि तन्नातिकरुणं, अथवा यत्र उवियंता वुसमाना इत्यर्थः, अथवा जेसिं उबकिता विविघमनेकप्रकारेण उत्क्रान्ता विउकंता, अधोसिरं कटु विगंतिऊण अधोसिरं काउं केइ बिगिचंति, केइ विगत्तिऊणं पच्छा अधोसिरं बंधंति, अयो छगलगो, अयेन तुल्यं अयवत् , यथा अय इव कप्पणीकुहाडीहिं केइ कुत्सितं कथंचि चंकम्ममागं फुरुफुरतं वा कप्पणिकुहाडीहिं हत्थेहिं समूसवेंति-छिदंति, एवं कुसितं कुत्सितं वा छिदंति, अथवा अयमिति लोहं, जहा लोहं तनेल्लयं छि अंति एवं वा। किंच 'समूसिता तत्थ विसूणितंगा' वृत्तं ॥ ३३५ ॥ समृसिता नाम खंभेसु उड़ा बद्धा, तत्थ विमणिताणि अंगाणि जेसिं तेमे | विमाणितवेदना, त एवं सरसविसूणिनंगा काकवृद्धादिभिर्भक्षयंति, संजीविणी णाम चिरद्वितीया एवं यथोपदिष्टर्वेदनाप्रकार
MINSUINDIA
॥१६९॥
[182]