________________
गम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
भूमितापादि
प्रत
सूत्रकगचूर्णिः १६८॥
सूत्रांक ||३२७३५१||
दीप
चैनां वायति त्रिविधकरणेनापि ते यस्य रूविणो, रथे सगडे वा, गुरुगं विउधितं रथं, अवधता य तत्रारखि आसज्ज वींधति, आरुहा विधति, तुदंतीति तुदा-तुत्रका गलिबलीबर्दवत्पृष्ठे, सा च भूमी 'अयं व तत्तं'वृत्तं ॥३३०|| तप्तं हि किंचिदयः कृष्णमेव भवति, सा तु भूमी ज्वलितलोहभूता सज्योतिषा सबज्वलितेन ज्योतिषा तप्ता, न तु केवलमेपोष्णा, तज्ज्योतिपापि अणंतगुणेहिं उष्णा सा, तदस्सा औपम्यं तदोपमा, अणुकमंतो णाम गच्छंता, ते डज्झमाणा कलुणंति ते य इंगालतुल्लं भूमिं पुणो
ख़ुदाविजंति, आगतगताणि कारविजंता य अतिभारोकता डज्झमाणा कलुणाणि रसंति, इषुभिस्तुत्रकैश्च प्रदीप्तमुखैचोदिता तप्तेषु । योगेषु युक्ता, तप्तानि वा युगानि येषां स्थानां त इमे तप्तयुगाः, अतस्तेषु तप्तयुगेषु युक्ताः, त एवं 'याला बला भूमिमणो
कमंता'वृत्तं ॥३३।। बाला मंदा, बलादिति बलादनुकमंतो, बलात्कारेण, अथवा चला घोरवला इत्यर्थः, विविधेन प्रज्वलानामपि स्थूलेण पूयसोणिएण अणुलित्ता तला, विगतं बलं विज्वलं जलेज, विजलाविष्टनेन जलेण एव सोयपूयसोणितेणं, लोहमयः पथः लोहपथः, यथा लोहमयपथः तप्तः तथा सोऽपि, जंसीऽभिदुग्गे बहुकूरकम्मा अभिदुग्गं-भृशं दुर्ग वा, दंडलउडमादीहिं हत्या हत्वा, पुनः पुनः प्रेष्यन्त इति प्रेस्या-दासा भृत्या च, पुरतः कुर्वन्तीति अग्रतः कृत्वा बाह्यते गोणा इव अणिच्छन्ता पिट्टिजंति तुधन्ते च, किं च-'ते संपगादमि पवजमाणा' वृत्तं ॥३३२।। नानामिदनामिभृशं गाद संप्रगाढं निरन्तरवेदनमिति, अथवा संबंधः पथः संप्रगाढा, ते अतिभारभराक्रान्ता शर्करापापाणपथं प्रपद्यमाणाः 'सिलाहिं हंमति नितापिया(निपातिणी)हिं' शिलाभिविस्तीर्णाभिर्विक्रियादिभिरभिमुखं पतंतीति अभिपात्यमाना, नान्यत्र पतन्तीत्यर्थः, किंच 'संतावणी नाम चिरद्वितीया' सर्व एव नरकाः संतापयन्ति, विशेषेण तु वैक्रियाग्निसंताविता चिरं तिष्ठति, ते हि चिरद्वितीया जहण्णेण दस
अनुक्रम [३२७३५१]
॥१६८॥
[181]