________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
दुःखखभावादि
प्रत सूत्रांक ||३२७३५१||
श्रीसमक- ताङ्गचूर्णिः २ उद्देशः ॥१६७॥
उच्यते 'अहावरं सासतदुग्वधम्म' वृत्तं ॥३२७॥ अथेत्यानन्तर्ये, अपर इत्यतो विकल्पः, शास्वतमिति नित्यकालं यावदायुः। 'अच्छिणिमीलितमेत्तं' गाथा, दुःखखभावं दुःखधम्मा । तं ते पचक्खामि भृशं विविध प्रकारैर्वा वक्ष्यामि पवक्खामि, अथवा | | आदितः इदानीं वक्ष्यामि प्रवाचयिष्यामि, यथेति येन प्रकारेण, सर्वशो हि यथैवावस्थितो भावः तथैवनं पश्यति, तथा तेनैव, वक्ति, याला यथा दुक्कडकम्मकारी येन प्रकारेण यथा, कुत्सितं कर्म दुकडं, दुकडाई कम्माई करेंति दुकडकम्मकारिणः, हिंसादीनि महारंभादीणि च, वेदेतित्ति-अणुभवंति, पुरेकडाईति यन्मनुष्यत्वे त्रिविधकरणेनापि निकाचितानि, तानि तु स्वयं वेदयंति निरयपालैश्च वेदाविजंति, 'हत्थेहिं पादेहि य बंधिऊणं'वृत्तं ॥३२८|| जहा इह राया रायपुरिसा वा अवकारिणो खंधे बंधित्वा सरेहिं विधति एवं तेचि परयपाला खंधेसु बद्धवाणं पाडिताणं वा हत्थपादं तडयित्वाणं उदराई फोडेंति खुरेहिं तेसिं, खुरेहिं वासेहि वा, असिता-णिसिता तिव्हा, अथवा णिसिता मुंडा इत्यर्थः, कृष्णा वा, तेहिं मुंडेहिं दुःखाविजंति मारिजंति च, त्वया उदरनिमित्तं | हतानि सत्त्वानि, अथवा खुरासिगेहिं खुरेहिं असिगएहि य अण्णे पुण गेण्हित्तु बालस्स विहण्ण देहं गृहीत्वेति णस्समाणं वा वशमानयित्वा, विहण्णेति-विहिणित्ता खीलएहिं बज्झं पिट्टतो उद्धरंति स्थिरा नाम अत्रोडयन्तः, पृष्ठतो नाम पण्हिगाओ आरद्धं जाव कुगालिकातो उद्धरंति-उप्पाडेंति, एवं पार्वतोऽपि, किंचान्यत् बाहू य कत्तंति य मूलतो से'वृत्तं ॥३२९|| बाधयति | तेनेति बाहू, मूलतो नाम उद्गमादारभ्य उपकच्छगमूलतो प्रारभ्य, लोहकीलएणं चतुरंगुलप्रमाणाधिकेणं थूलं मुहं विगसावेऊणं,
थूलमिति महत , मा संखुड़ेहिंति या रडिहिन्ति, आरसतोऽपि न तस्य परित्राणमस्ति, तथाप्यातुरत्वादारसंति आडहंतिचि बुचंति, किंच-रहंसि जुत्तं सरयंति बालं सरयंतित्ति गच्छेति वाहतीत्यर्थः, पापकर्माणि च स्मारयन्ति, त एव च बालास्तत्र युक्ता ये
दीप
अनुक्रम [३२७३५१]
॥१६७||
[180]