________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
क्रूरकमा
JohnALIHEROCEANSISTARTHIAN
१६६॥
सूत्रांक ||३००३२६||
MiDETTER HIMELINE
दीप
T
च, चारकपाला अष्टादशकर्मकारिणः कार्यते च, आनृतिकानि जिह्वा नक्ष्यंते त्रुट्यन्ते च, चोराणां अंगोपांगान्यपहियंति, पिण्डीकृत्य चैनां ग्रामघातेषिव वधयंति, पारदारिकाणां वृपणा छिद्यन्ते अग्गिवर्णाश्च लोहमय्यस्ते स्त्रियः अवगाहाविजंति, महापरिग्रहारम्भश्च येन येन प्रकारेण जीवा दुःखापिताः सन्निरुद्धा जोतीता अभियुक्ताश्च तहा तहा वेयणाओ पाविजंति, क्रोधनशीलानां तक्रियते येन येन क्रोध उत्पद्यते, तेणं एवं रुसिजति, इदानी वा किं तत् क्रुध्यसे? किं वा क्रुद्धः करिष्यसि , माणिणो हि लजंति, मायिणो असिपत्तमादीहिं सीतलच्छायासरिसेहि य तउतंवरहिं प्रवचिजंति, लोमे जहा परिग्गहे, एवमन्येष्वपि आश्रवेवयोग्यमित्यतः साधूक्तं जहा कडे कम्मे तहा से भारयति । 'समजिणित्ता कलुसं अणजा' वृत्तं ॥३२६॥ जहा अधम्मपक्खे बुचिहिन्ति अधम्मिए अधम्माणुएत्ति हण छिंद भिंद वयंतएत्ति जाव णरगतलपतिद्वाणे भवति, कलुपमिति कम्मैव, चिरस्य हि तत्प्रसीदेति, हिंसादि अणारिया कम्मा अणारिया, इष्टा शब्दादयः, कमनीयाः कान्ताः, त एव विषयाः, अथवा कान्ताबंधे वा, तैर्विप्रहीणाः, अहवा णेत्तिआ, इइ हि इट्ठाणि य कांताणि य पियाणि य तेहिं विप्पहीणा, तओ रसगंध उरुतकदमे य पूगवसारुहिरकदमे या, 'से जहा णामए अहिमडेति वा कसिणे-संपुन्ने असुभभावेण स्पृशंतीति स्पर्शाः, चशब्दात् सद्दे रूवे रसे गंधे फासेत्ति, रयणप्पभाए अणिट्ठा फासादयो, सेसासु कमेसु अणिहतरा, कर्मयोग्याः कर्मपयोगाः, जारिसा कम्मा कया, तिविह तिब्वा, सकुणिमेचि न कश्चित् तत्र मेध्यो देशः, सब्वे चेव मेदव्वसामसरुहिरपुव्वाणुलेवणतलाओ, स्थितिपरिसमाते: वसंतीत्यावसंत इति प्रथमोदेशकः॥
स एव भावनरकाधिकारः, यानि दुःखानि प्रथमे उक्तानि द्वितीयेऽपि तादृशान्येवोक्तानि, नरकपालकृतैस्तु परस्परकृतैश्च विशेष अस्य पृष्ठे पंचम अध्ययनस्य द्वितिय उद्देशकः आरभ्यते
अनुक्रम [३००३२६]
THAN
ERNATOPARAN
[179]