________________
आगम
(02)
प्रत
सूत्रांक ||३००
३२६ ||
दीप अनुक्रम [ ३००
३२६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रचूर्णिः
|| १६५||
पाकः पच्यते यस्यां सोऽयं लोहितपाकपायी, वाह्यवलस्य हानेः अधिकस्तापो भवति, परिशुष्केन तस्याभिनवप्रज्वलितस्य, स हि अधिकं दीप्यते दह्यति च, तेयगुणा एचोवि परं अनंतगुणा, उन्हो― अग्गी, कुंभी महती कुंभप्रमाणाधिकप्रमाणा कुंभो भवति, जाहेवि चउसुवि पासेसु प्रज्वालितेनाग्निना तप्तलोहिका तेसु, ताम्रपूर्णो दुरासयो, एवं ताओवि कुंभिकेहिं णिरयपालेहिं विउन्विताओ कुंभीओ महंति, महंतीओ पुरुषप्रमाणानीति अधियपोरुसीओ, यथाऽस्यां प्रक्षिप्तो न नारकः पश्यतीति, ण वा चकेइ कण्णेसु अवलंचिउं उत्तरित्तए, अद्दहिता-लोहितपूय मादीणं असुभाणं सरीरावयवाणं पुण्णा, अथवा कुंभी उट्टिगा, अधिया पोरिसेसु वा ऊणा कीरंति तत्थ विच्छोभणा भवति, 'पक्खिप्प तासु' वृतं ॥ ३२४ ॥ अट्टस्तरेति आर्त्तखरमिति, आत्तों हि यावत्प्रमाणं रसति, नासौ लज्जां धैर्य वा तस्मिन्काले गणयति ॥ 'अप्पेण अप्पं इह चइत्ता' वृत्तं ॥ ३२५॥ अप्यं णाम आत्मानं इहेती इह मनुष्यलोके वंचइत्ता कूडतुलादीहिं, अथवा अप्पानं, परोवघातसुद्देण अप्पाणं वंचइत्ता भवाधमो भवाथमो णामाधर्मः अतस्तस्मिन् भवाधमेअधमें पुसते सहस्सेति जाब तेत्तीस सागरोवमाई, चिह्नंति तत्था बहुकरकम्मा। जहाकडं कम्म तहासिभारे बहूणि कुराणि कम्माणि येषां ते बहुक्रूरकर्मा, कम्मा जे य पअंति, जे य पचति सब्वे ते बहूतरकम्मा, जहाकडे कम्मेति यथा चैपां कृताणि कर्माणि तथैवैषां भारो वोढव्यः इत्यर्थः, विभत्ती विज्जते नासौ भारः, का तर्हि भावना ? - यादृशेनाध्यवसायेन कर्माण्युपचिनोति तथैवैषां वेदनाभारो भवति, उत्कृष्टस्थितिर्वा मध्यमा जघन्या वा, ठितिअ अगुरूवा चैव वेदना भवति, अथवा यादृशानीह कर्मायुपचिनोति तथा तत्रापि वेदनोदीर्यते तेषां स्वयं वा परतो वा उभयतो वा, उभयकरणेण तद्यथा-मांसादा स्वमांसान्येवाग्रियर्णानि भक्ष्यन्ते, रस कपायिनः पूयरुधिरं कलकलीकृतं तउतंवाणी य द्रवीकृतानि, व्याघघात सौकरिकादस्तु तथैव विध्यन्ते मार्यं ते
[178]
लोहित
पाकादि
॥१६५॥