________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
इष्टापाकादि
प्रत श्रीसूत्रकसूत्रांक ङ्गचूर्णि ॥१६४॥
||३००
३२६||
दीप
अनुक्रम
[ ३००
३२६]
यानीह गाढान्युपणस्थानानि इष्टपाकादीनि तैस्तदुपमीयते, उपनीयतेति वा उवपद रिसतेत्ति वा एग, अतिदुःखखभावं अतीदुःखधर्म, तथावि अतिदुक्खधम्मे आगंम परिकप्पयंति, वालिं हत्थं कसं पक्खिविऊण चिह्नणंति, विहिणित्ता खीलगेहिं चम्ममिव ततो वितडितसरीराणं वेधेहिं विवंति सिराणि तेसिं वध्यस्थानानि येषु वेधेषु ते वेधाः, तद्यथा अक्षिकर्णनासामुखानि, अदान्तेन्द्रियाणां पूर्वत एव एतानि पूर्वमदान्तान्यभूवन्, सांप्रतं दामन्यते, अथवा सीसावेढेण तावेन्ति-सीसं दुक्खावैति, किंचान्यत्-तत्रासिपत्रा नाम नरकपाला 'छिंदंति वालरस खुरेण णकं, उद्वेवि छिंदंति दुवैवि कष्णे' वृत्तं ॥ ३२९ ॥ एतानि हि पूर्वमच्छिनदोपान्य| भूवन् अच्छिन्नतृष्णानि वाऽऽसन्, तत्साम्प्रतं स्वयमेव छिद्यन्ते, जिन्भं विणिकिस्स विहत्थिमेतं, एषा हि पूर्वं नसारिचनी अलीकभाषिणी चासीत्, परस्परं चिकुव्वितेहिं छिन्दंति, बालस्स खुरेण णकं तिक्खाहिं मुलाहिंति, लोहखीलगाः, ते च कार्यं यावत् क्रकाटिकातो निर्गता, निपातयतित्ति विधेति त एवंविद्वा तो 'ते तिप्यमाणा तलसंड (च) च्चा' वृत्तं ॥ ३२२ ॥ विनितप्यमानाः तिप्पमाणाः पीड्यमाना हेरिकादिषु तलसंपुलिता णाम अयतबंधा हस्तयोः कृता, यथैषां करतलं चैकत्र मिलति, एवं पादयोरपि, अथवा करतलेन किंचि जोड्यमानाः, एवं तेषां च घडगेहिं जंतेहि य तलसंपुडियचा, अच्चा सरीरं भण्णति, रातिंदियं तत्थ धणंति मंदा रात्रिंदिनप्रमाणमात्रं कालं णिच्छते अच्छंति, मंदा नाम मंदबुद्धयः, लीना वा समीरिता, सर्वतो रुधिरं गालाविता इत्यर्थः सर्वतश्च मांसैरकृष्टैः अनायभूमीय थरथरायंतो अण्णावकथलं बंगाई देहोऽचि खंडखंडाई केसिंचि काउं पजोविततो, सम्बओ पली वित्ता वेढेऊण के खारेण पतच्छिन्नंगा वासीमादीहिं तच्छेतुं खारेण सिंचति, किं च जइ ते सुन लोहितपागपायी, तैयगुणा परेणं यदि त्वया कदाचित् श्रुता, लोकेऽपि होपा श्रुतिः प्रतीता, तत्र कुंभीओ विजंति, लोहितया पाकः लोहित
[177]
॥१६४॥