________________
आगम
(०२)
प्रत
सूत्रांक
||३००
३२६||
दीप
अनुक्रम
[३००
३२६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता
श्रीमूत्र ताङ्गचू
श्रीसूत्रक।। १६९ ताङ्गचूर्णिः
॥ १६३॥
मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र-(०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि
वा?, उच्यते 'भेदं पवक्खामि जहातहति जहित्ति इहं येन प्रकारेण पावाई कम्माई ते तर्हि तहेव वेयणाओं पाविअंति, का तर्हि भावना १, तीव्रोपचितैस्तीत्रवेदना भवंति मन्दैर्मन्दा मध्यैर्मध्या नरकविशेषतः स्थितिविशेतथ, अथवा जहा तदत्ति राजन्वे वा राजामात्यत्वे चार कपालत्वे लुब्धकत्वे वा सौकरिकमत्स्यबन्धत्वे वा वधघातमांसापरोधपारदारिकयाज्ञिकसंसारमोचकमहापरिग्रहेत्येवमा| दयो दण्डा यैर्यथा कृतास्तान् तत्थेव दंडे तत्थ सास्यंति-वोलंति, ते च यथाक्रतैर्दण्डैः स्मारयन्ति याच्यमानाः, सरयंतित्ति स्मारयति, न तथा छिद्यन्ते एव, मार्यन्ते वध्यन्ते सह्यते, एवं यावंतो यथा दण्डप्रकाराः कृतास्तावद्भिस्तथा च स्मारयति 'ते हम्ममाणा णरगं उवेंतिवृत्तं ॥३१९॥ त एवं बालाः हन्यमाना इतश्वेतश्च पलायमाणा णिलुकणपथं मग्गंता नरकमेवान्यं भीमतरवेदनं प्रविशंति, | जहा उह चारेहिं चोरा चारिअंति, कडिहमणुप्रविशंति, तत्रापि सिंहव्याघ्राजगरादिभिः खाद्यंते, एवं ते ते बाला पलायमाणा नरकपालभयात् नरकं पतंति अण्णं पुण्णं उरुअस्स, उरूअं णाम उच्चारपामवणकदमो से जहा णामए अहिमडित्ति वा मतकुहितविडुकिमीएणं, तदपि उरूअं तसं महत्ति, ताव तत्थ चिट्ठति उरूबभक्खी, उरुवं भक्षयन्तीति उरुवभक्खी, ते णिरयपालेहि उरुवं खाविअंति, तुद्यत इति तुद्यमानाः कर्मभिः, कर्मावशा णाम कर्म्मयोग्या कर्मवशगा वा, तत्थ दूरे चैव विट्ठाक्रमिसंस्थाणा विउचिया किमिगा तेहि खजमाणा चिट्ठति, गुणमारगाय तत्थ किच्छाहिं गच्छति, परिसंता य तत्थेव लोलमाणा किमगेर्हि खजंति, छदुसत्तमासु णं पृढवीसु णेरड्या मत्तमहन्ताई लोहितकुंथुरुबाई विउव्वित्ता अष्णमण्णस्स कार्य समतुरंतेमाणाअणुखायमाणा चिट्ठेति । किंचान्यत्- 'सदा कसिणं पुण घम्मद्वाणं०' वृत्तं ॥ ३२०|| सदेति नित्यं कसिणं णाम संपूर्ण, तत्तोष्णं कुंभीपागअनंतगुणाधियं, जोवि तत्थ वातो सोऽवि लोहारघमणी वा अनंतगुणउसिणाधिको, गाढेहिं कम्मेहिं तचेपामुपनीतं, ते वा तत्व गीता अवा
[176]
यिथ