________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [9], उद्देशक [२], नियुक्ति: [६२-८२], मूलं [गाथा ३२७-३५१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्रकृत गचूर्णिः
संजीवनादि
॥१७॥
प्रत सूत्रांक ||३२७३५१||
दीप
भक्ष्यमाणाथ स्वाभाविकैनिस्यपालकृतैर्वा पक्ष्यादिभिः छिन्नाः कथिता वा मच्छिता वा संतो वेदनासमुद्घातेन समोहता संतो मृतवदवतिष्ठति, यथेह मूञ्छिता उदकेन सिक्ताः पुनरुज्जीविता इत्यपदिश्यन्ते एवं ते मूञ्छिताः सन्तः पुनः पुनः संजीवंतीति संजीविनः, सर्व एव नरका संजीवनाः, चिरद्वितीया णाम जहण्योण दसवाससहस्साणि उकोसेणं तेतीसं सागरोवमाणि, अथवा चिरं मृता हिंड(चिट्ठ)तीति चिरद्वितीया, नरकानुभावात्कर्मानुभावाच यद्यपि पिष्यन्ते सहस्रशः क्रिय(मार्य)न्ते तथापि पुनः संहन्यते, इच्छंतोऽपि मूर्ति तथापि न म्रियन्ते, पापचितत्ति पूर्व पापचेता आसीत् , सा प्रजा सांप्रतमपि न तत्र किंचित्कुशलचेता उत्पद्यते येनापापचेता सा प्रजा खादिति, अयं वा परो यातनाप्रकार: 'तिक्खाहिं मूलाहिं वधेति बाला'वृत्तं ।। ३३६ ॥ लोहमयः मूलैत्रिशूलैश्च यथा नामनिष्पन्ने निक्षेपे वधयतीति विंधति, वशं उपगता वशोपगा, शौकरिका इव पशोपगं महिषं व वधयंति, पठ्यते च-वशोपगं सावरिया(सावययं)व लधु, सवरा-शबरा म्लेच्छजातयः, ते यथा कंदोत्कृकाटिकमादि विधति, गलगमादि वा, एवं तेवितं नेरइयं छिदंति भिंदंति, अत्र तु सौकरिकग्रहणं, ते हि तत्कर्म नित्यसेवित्वात् निया भवन्तीत्यतः, ते शूलविद्धा कलुणं थणंति कलुणं नाम दीणं, थणंति नाम कंदंति, एकतेनैव दुक्खं, दुहतित्ति अंतो बहिं च, जमकाइएहिं नेरइएहिं च, न तत्र समाश्वासो अस्ति, नित्यग्लाना इति, महाज्वराभिभूता इव निष्प्राणा निर्बला नित्यमेव च नारका दमविधं वेदणं वेदेति, इदं चान्यत-अमातं-दुक्खं धर्म 'सदाजलं णाम णिहं महंतं'वृत्तं ॥३३७|| सदा चलतीति सदाज्वलं अधिकं तस्य (तत्र नि) हन्यत इति, ज्वरो उपानवस्थितं महदिति गंभीरं विस्तीर्ण च, यस्मिन्निति यत्र, विना काष्ठैरकाष्ठो, विक्रियकालभावा अग्रयः अघट्टिता पातालस्था अधःस्था, चिट्ठति तत्था बहुकूरकम्मा नरकपाले प्रक्षिप्ता, बहुणि कूराणि कम्माणि जेसिं ते बहुकूरकम्मा,
अनुक्रम [३२७३५१]
॥१७॥
[183]