________________
आगम
(02)
प्रत
सूत्रांक
||३००
३२६ ||
दीप अनुक्रम
[ ३००
३२६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ५ ], उद्देशक [१], निर्युक्तिः [६२-८२ ], मूलं [गाथा ३००-३२६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्र क्रचूर्णि
॥ १५८॥
याज्ञिकादयश्च, धावरे पुरदाहगादिः, आत्मसुस्वार्थं आत्मसुखं पहुंच, यदपि हि परार्थं हिंसति हि तत्रापि तेषां मनः सुखमेवोत्पद्यते पुत्रदारे सुखिन अप्यत्र वा, जे लूसए होंति अदत्तहारी लुसको नाम हिंसक एव, जो वा अंगं पञ्चंगं भिन्दति भंजति वा, अदत्तं हरतीति अदत्तहारी, सोय विगयसंजमः, सिक्खा गहणसिक्खा आसेवणासिक्खा वा न किंचिदपि आसेवते संयमठाणं तस्स एग पाणाएव दंडेण णिक्खित्तो 'पगभिपाणे बहुति' वृत्तं ॥ ३०४|| तस्य तं कर्तुकामस्य कृत्वा वा किंचन मार्द्दवमुत्पद्यन्ते यथा सिंहस्य कृष्णसर्पस्य वा बहूणं वेदेति मत्स्यबन्धाद्याः स्वयंभुरमणमत्स्या वा येषां वाऽन्या वृत्तिरेव नास्ति वग्घसिंहनागादीनां त्रिभ्यः पातयती त्रिभिर्वा पातयति मनोवाक्काययो गैरित्यर्थः, एवं परिग्रहोऽपि वक्तव्यः अणिव्बुडे अणुवसंते आसवदारेहिं स एव दाहिणगासि गामि अधम्मा पक्खएसु बहुं पावकम्मं कलिकलुस समञ्जिणित्ता 'से जहा णामए अयगोलेति वा' इत्तो चुए घातगतिं उवेंति घातगामिनामिव गतिर्वेदनागतिरित्यर्थः, घातकानां वा गतिः घतगतिं गच्छति, अंतकालो नाम जीवितान्त कालः निधौ गति रधोगतिः अधो भवद्भिः शिरोभिर्न्यग्भवद्भिः शिरोभिः, तओ तं अप्रकाशं अधो गच्छदन्धकार मित्यर्थः, अन्तकालो नाम जीवितान्तकालः अधोशिरा इति उक्तं हि जयतु वसुमती नृपैः समग्रा, व्यपगत चौरभयानुदेव ! शोभा। जगति विधुरवादिनः कृतान्तः (ग्रन्थाग्रं (३४००) नरकमवाङ्गिरसः पतंतु शाक्याः || १|| दूरोत्पतने हि शिरसो गुरुत्वात् अवाशिरसः पतंति स एव विचारः इहानुगम्यते, तेषां तस्यामवस्थायां शिरो विद्यत एव इति, एकसम चिकदुसमयिकगतितिगसमएण वा विग्गण उपवअंति, अंतोमुहुत्तेण अशुभ कर्मोदयात् शरीराण्युत्पादयति, निर्लुनांडजसन्निभानि निजपर्याप्तिभावमागताच शब्दान् शृण्वंति 'हण छिन्दध दिह णं दहह'वृत्तं ॥२०५॥ कण्ठथं, ततस्तान् शब्दानाकर्ण्य मुखात् भैरवान् श्रुत्वा तद्भयात्पलायमानाः 'इंगालरासिं जलितं सजोतिं
[171]
लूषकादि
।। १५८।।