________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [१], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
(UNI७.......
ला
दुखार्थ
दुगादि
प्रत सूत्रांक ||३००३२६||
श्रीसूत्रक
( भजति सेवत इत्यर्थः, इदमब्रवीत् , यद्वक्ष्यमाणः काश्यपगोत्रो भगवान् , असौ पुण्णेति न पुच्छितो चिंतेति, आसु एव प्रजानीते तानचूर्णिः प्रज्ञ एवं पृष्टो मया-पवेदइस्सं दुहम दुग्गं साधु वेदयिध्ये प्रवेदयिष्ये, प्रदर्शयिष्यामीति इत्यर्थः, दुःखस्यार्थ दुःखमेवार्थः दुःख॥१५७. IFA प्रयोजने या दुक्कडकारिणं दुःखनिमिचो वा अर्थः दुहमहूं, तस्य दुःखस्य कोऽर्थः?, वेदना, शरीरादिसुखार्था हि देवलोकाः, दुःखार्था
नरकाः, दुर्ग नाम विपर्म, आदीनिक अथवा आदीनं नाम पापं दुक्कडकारिणं दुःखोत्पादकानां, पुरस्तादिति अग्रतः, अथवा आदिनिकं दुकडिणं पुरत्थेति तेसि आदीणिगपापकम्मदुकडकारिणं पुरस्तात्पूर्वभवदुकडकारिणामित्यर्थः, दुक्कडंति महारंभादीहिं । जे केइ वाला इह जीवितही' वृत्तं (३-२)'जे'त्ति अणिद्दिवणिद्देसो, द्वाभ्यामाकालितो बालः, ये केचन वाला, इहेति तिरियमणुएसु असंजम जीवतही तत्प्रयोगजीवतार्थी च, कूराई कम्माई करेंति रोदा कूराई हिंसादीणि रौद्राध्यवसायाः रौद्राकाराश्च रौद्राः ते | घोररूवे तमसंधयारे कुंभी वेतरणी यत्र हण छिन्द मिन्द इत्यादिमिर्भयानकैर्धाररूपो घोररूपा चा ते नरका जस्थ सो उचयजति, तमसंधकारो नाम जत्थ घोरविरूविर्ण पस्संति, जं किंचि ओहिणो पेक्खंति तंपि कागदसणियामणिया सरिसं पेच्छति तैमिरिका चा, कण्हलेसे णं भंते ! पोरइए कण्हलेस्सं णेरइयं पणिधाय ओहिणा सबओ समंता समभिलोएमाणा केवतियं खेत जाणति ? केवइयं खेतं पासंति ?, गोयमा ! णो बहुतरयं खेत्तं जाणइ णो बहुतरयं खेतं पासति, तिरियमेव खेत्तं पासति जह लेसुदेसए तिब्वाणुभावेति अनुभवनमनुभावः तीववेदनानुभावात् , कथमुपैति से जहा णामए पवगे परमाणे ते तु कैः कर्मभिर्यान्ति 'तिबंति से पाणिणो धावरे य' वृत्तं ॥३०३।। तीत्राध्यावसिता जे तसथावरे पाणा हिंसंति न चानुतप्यन्ते, ये तु मन्दाध्यवसायाः त्रसस्थावरान् प्राणा हिंसंति ते त्रिपु नरकेधूपपद्यन्ते, अथवा तीत्रमिति तीवाध्यवसायाः तीब्रमिथ्यादर्शनिनश्च तीब्रमिथ्याध्यवसिता संसारमोचका
HTHANIPAPACLE
दीप
अनुक्रम [३००३२६]
॥१५७॥
[170]