________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [५], उद्देशक [[], नियुक्ति: [६२-८२], मूलं [गाथा ३००-३२६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
अंगार
राइयादि
प्रत सूत्रांक ||३००३२६||
दीप
श्रीसूत्रक-10 पृत्तं ॥३०६।। जहा इंगालरासी जलितो धणधणेति एवं ते णरकाः स्वभावोष्णा एव, ण पुण तत्थ वादरो अग्गी अस्थि, विग्गहताङ्गचूणिः गतिसमायण्णएहि, ते पुण उसिणपरिणता पोग्गलगा जंतवाडचुल्लीओवि उसिणतरा, ततोवमं भूमि अणोकमन्ता तत्रायसक॥१५९॥ IPE वल्लतल्लं ते डज्झमाणा कलुणं थणति, कलुणं दीणं, स्तनितं नाम प्रततश्वासमीपकूजितं यल्लाडानां निस्तनितं, अरहस्सराणाम |
| अरहतस्वराः अनुबद्धस्सरा इत्यर्थः, चिरं तेसु चिटुंतीति चिरद्वितीया, जहण्णेणं दस वाससहस्साई उकोसेणं तेत्तीसं सागरोयमाई, त एवं प्रतिपद्यमाना न द्यां पश्यति 'जइ ते सुता वेतरणीतिदुग्गा वृत्तं ॥३०७॥ यद् त्वया श्रुतपूर्वा वैतरणी नाम नदी, लोकेऽपि | ोपा प्रतीता, वेगेन तस्यां तरतीति वैतरणी, अभिमुखं भृशं वा दुर्गाऽतिदुर्गा गम्भीरतया परमाधामिकैः कृता, केचिद् ब्रुवते-स्वाभा| विकैवेति, खुरो जहा णिसिओ यथा क्षुरो निशातश्छिनत्ति एवमसावपि, जइ अंगुली चुंभेज ततः सा तीक्ष्णश्रोताभिः छियते,तीक्ष्णता
वा गृह्यते यथा क्षुरधारा तीक्ष्णवेगा, ततस्ते तृष्णादिना प्रतप्ताङ्कारभूतां भूमिं विहाय खिन्नासवः पिपासवश्च तत्रावतरन्तीति, अवतीर्य | चैना मार्गातिदुर्गा प्रतरन्ति नरकपालैरसिभिः शक्तिभिश्च पृष्तः प्रणुद्यमाना उत्तितीर्षवश्च ततः शक्तिमिः कुन्तैश्च तत्रैव क्षिप्यन्ते 'कीलेहि विज्झंति असाधुकम्मा'वृत्तं ॥३०८।। ततो परमाधम्मिएहिं णावाउवि विउविताओ लोहखीलगसंकुलाओ ते ताओ अल्लियंता पुयाविलग्गेहि णिरयपालेहि विझंति, कोलं नाम गहुँ, उक्तं हि-कोलेनानुगतं बिलं, भुजंगबदसाधूनि कर्माणि येषां ते इमे असाधुकाणः, णावं उवेति उपल्लियति तेसिं तेण पाणिएण कलकलभूतेण सव्वसोवाणुपवेसणा सत्ति पूर्वमेव नष्टा, पुनः कोलेबिद्धानां भृशतरं नश्यति, भिन्नति सूलाहित्ति मूलयाहिं त्रिशूलिकाभिर्दीर्वाभिः अहे हेटतो जलस्म अधो मुखे वा, ततः | कथंचिदेव चिरा उत्तीर्णाः सन्ता नरकपालैविकुर्वितां नरकभूमिमुपयन्ति, कतरियं ?'आसूरियं णाम'वृत्तं ।।३१०॥ यत्र शूरो नास्ति
अनुक्रम [३००३२६]
||१५९||
[172]