________________
आगम
(०२)
प्रत सूत्रांक ||२७८२९९||
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [५६-६१], मूलं [गाथा २०८-२९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
AN श्रीसूत्रक- ज्जति, बग्गुफलाणित्ति बग्गुणाम वाचा तस्याः फलाणि वग्गुफलाणि, धर्मकथाफलानीत्यर्थः, तुमं दिवसं लोगस्स बोल्लेण गलएण | दारुयाचताहाचूर्णिः | धम्म कहेसि, जेसिं च कहेसि ते ण तरसि मग्गिऊणं, अथवा जोइस्कोटलवागरणफलाणि वा 'दारुगाणि अण्णपाणा या' All नादि ॥१४५॥ | वृत्तं ।। २८२ ।। दारुगाणि आणय, आनीत्य विक्रीणीहि, अण्णपाणाय पढममालिया वा उवक्खडिज्जइत्ति, दोचगं वा परिता
विज्जिहिति सीतलीभूतं, तेहिं 'पज्जोतो वा भविस्मति रातो' भृशमुद्योतः, दीवतेल्लंपि णस्थि तेहिं उज्जोए सुह अच्छिद्दामो, वियावेहामो वा, पानाणि य मे स्यावेहि, का मम अणिअल्यिाए इहं पाताणि ते, तेण तुम चेव आलत्तगं आणेहि, अथवा पाया| इति भायणाई, लेबो छादगो, एवं कस्सइ प्रेमि सयं छाणतरंगेहि लिंपावेहि ठाणं, एहि अतो मे पट्टि उम्माहे, पुरिल्लं कार्य अहं | सकेमि उबहेतुं, पिढे पुण ण तरामि, 'वत्थाणि य मे पडिलेहे' वृत्तं ॥ २८३ ॥ इमाणि वत्थाणि पेच्छ सुत्तदरिद्दयं गयाणि |णिग्गियाहं जाया, अहवा किण्ण पस्ससि मइलीभूताणि तेण धोवेमि रयगरस वा णं णेहि य, अबा वत्थाणि मे पेहाहित्ति जओ
लभेज, अहबा एयाई वत्थाई वेंटियाए पडिलेहेहि, मा से उगारियाई खजेज, तहा रूवगवातएण वा भणेज-मम वत्थाणि पडि| लेहेहि, अण्णपाणं वा मे आहएहि, णाई सकेमि हिडिउं,'गंधं चरयोहरणं च' गंधाणि ताव कोट्ठादीणि आहोहिचुण्णाणि जेण | गायाई भुरुकुंडेत्ता, पठ्यते च 'गंथं च रयोहरणं वा' ग्रन्थ इति ग्रन्थः संघाडी रयहरणं सुन्दरं मे आणेहि, कासवर्ग-हावि| यमाणयाहि, ण तरामि लोयं कारवेत्तए, अउ अंजणिं अलंकारं' वृत्तं ।।२८४॥ अंजणवाणियंमि अंजियं आणेहि, अलंकारे । हारकेशायलङ्कार बा, सकेसियाण कुकुहमो णाम तंबलीणा 'लोद्धं लोद्धकुसुमं च लोधं कपायणिमित्त, लोद्धस्सेव कुसुमं तं तु गंधसंजोए उपयजति, वेलुपलासी णाम वेलुमयी सहिगा कंपिगा, सा दंतेहि य वामहत्थेण घेत्तुणं दाहिणहत्थेण य वीणा इव वाइ- ॥१४५॥
दीप अनुक्रम [२७८२९९]
[158]