________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [५६-६१], मूलं [गाथा २७८-२९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
लिंगभेदादि
प्रत
श्रीसूत्रक- ताङ्गपूर्णिः ॥१४४॥
सूत्रांक ||२७८२९९||
दीप अनुक्रम [२७८२९९]
ते य सुणेह, एगे न सव्वे, एगे किल जहा भुंजते, केइ आउकायरियसायासोक्खपडिबंधेणं लिंगगच्छत्तणं करेंति, ण तु मोहदो- सेणं । 'अथ तं तु भेदमावणं'वृतं ॥२७९।। अधेत्यानन्तये, तु विशेषणे, भावभेद-चरित्रभेदमावणं, ण तु जीवितभेदं शरीरभेदं लिंगभेदं वा, मुच्छियं कामेसु दयभिक्खु, कामेसु अतिअट्ट-कामेसु अतिगतं कामेसु अनिवत्तमाणं पलिभिन्दियाण-पडिसारेऊण मए तुज्झ अप्पा दिण्णो सर्वस्वं जनश्वावमानितः, ण इमो लोगो जातो ण परलोगो, तुमंपि णवरं खीलगघातो, मज्जायं जाति वा ण सारेति, अप्पयं ताव अप्पएण जाणाहि, कस्स अण्णस्स मए मोतूण तु कर्ज कतं?, लुत्तसिरेण जल्लमइलितंगणं दुग्गघेणं पिंडोलएणं कक्षावक्षोवस्तिम्यानयकावसथेन, स एवं पडिभिण्णो तीसे चलणेसु पडति, ताहे सा पडतं मा मे अल्लियसुत्ति में वामपादेणं मुद्वाणे पणहति, अणोचिंधणोऽवि तार तसिन्काले हन्यते, किं पुण उचिंधणो ?, उक्तं च-"व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकशैः कपोलैः। मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ वचन कापुरुपा भवंति ॥१२॥ कयाइ सा आगारी भणेश पुच्चभजा व से अण्णा वा कायि 'जइ केसियाए मए भिक्खू' वृत्तं ।। २८० ।। केशाः अस्याः सन्तीति केशिका, जइ मए केसइत्तीए हे भिक्खूणो विहरेज 'सहणं'ति सह मया, कोऽर्थो ?-जइ मए सवालिआए लजसि ततो 'केसेवि अहं लुचिस्स' तत्थ त्वं मए सह विहरेखासित्ति, मा पुणो इमं छड्डेऊण अण्णस्थ विहरेजासित्ति, एवमसौ ताव एव बद्धो तदनुरक्तः तीसे णिदेसे चिट्ठति, ततोऽसौ 'अथ णं से होति उवलद्धे'वृत्तं ।।२८१।। उवलद्धो नाम यथैपो मामनुरक्तो णिच्छुभंतोऽवि ण णस्सइत्ति 'ततो णं देसेति तहारूवेहिं तहारूवाई णाम जाई लिंगत्थाणुरूवाई, न तु कृष्यादिकर्माणि गृहस्थानुरूपाणि, अलाउच्छेदं णाम पिप्पलगादि, जेण भिक्खाभायणस्म मुक्खं छिज्जति, जेण वा णिमोइज्ज बाहिरा वा तया अवणि
॥१४॥
[157]