________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
A
आगारावत्तादि
प्रत सूत्रांक ॥२४७२७७||
दीप अनुक्रम [२४७२७७]
श्रीसूत्रक
| मजीवियाओ ववरोइअति, वक्ष्यमाणान्यपि च नानाविधानि अकृत्यानि कारयंति, यतश्चैवं तेण संसारबद्धं संसारपासं च भावनिकतासचूर्णिः रमेतत् बुद्ध्वा दूरतः तद्राम णगरं वा जत्थ णिमंतिञ्जति तं परिहरंतो 'णोइच्छेजा अगारमागंतुं' इति अगारत्वं अथवा आगा॥१४३॥ | रमावत्तं आगारमेवावर्तः आगारमावर्तः कारणे कार्यवद् उपचारात् संसारावर्तः, यः पुनरत्र संबध्यते, संबंधो क्सियदामेहि, महि४खी० समयूरादीणं वध्रादीनि दामकानि या, नरसूकराणं तु विसयदामगाणि, दाम्यन्ते एभिरिति दामकानि, बन्धनानीत्यर्थः, तैः बद्धः, २ उद्देश:
|'मोहमावजति पुणो मंदो' मोहः-संसारस्तमेवागच्छतीति, अथवाऽनुकम्पया मन्दः स वराको मन्दो विषयपराजितः प्राप्यापि || प्रवज्यां पुनरपि मोहमागच्छतीति चतुर्थे इति प्रथम उद्देशः।।
स एवाधिकारोऽनुवर्तते, प्रथमोद्देशकोक्तैराकारैराकष्टा इहैव स्खलितधर्माणो णाणाविधाई खलीकरणाई पाविजंति, वक्ष्यमाणमपि | सुहिरीमणावि ते संता, संबंधो हि द्विविधः, तद्यथा-अनन्तरसूत्रसम्बन्धः परम्परसूत्रसम्बन्धश्च, णीयारमन्तं बुज्झेजा, बुद्धः ओयाभूतो भविजासित्ति, ओजो-विषमः यदा बद्धस्तु भोगकामी पुणो विरजेज, परंपरसूत्रसम्बन्धस्तु संलोकणिजमणगारं कदाचिन्निमत्रयति, तत्र यः ओजः स सदान रजेजा, अनोज इतरस्तु कदाचित् रज्जेज, द्रव्यभावसम्बन्धस्य तु इहैव वाहनताडणादयो विलंबनाप्रकारा भवन्ति, तासस्य वा बन्धनादयो दोषाः कर्मबन्धाच्च नरकादिविपाकः, एवं विपाकं मत्वा 'ओए सदा ण रजेज' वृत्तं ।।२७८॥ | द्रव्योजो हि असहायत्वात् परमाणुः, भावोजो रागदोसरहितो, स एवमोजः रागदोसरहितः पूर्वापरसंस्तवं जहाय ण तेसु अण्णत्थ वा पुणो रज्जेज, भोगकामी पुणो विरज्जेज्ज-गिज्झेज्जा, अथवा यद्यपि भोगकामी स्यात् तथापि पुणो विरज्जेज्ज, मा भूत् अत्य
न्तरागवान् स्यात् , ते य 'भोगे सपणाण सुणेह' भोगा न किलैपां ते निश्चयेन, गृहिणामपि भोगा पिलबना, किमु लिंगिनां ?, अस्य पृष्ठे चतुर्थ अध्ययनस्य द्वितिय उद्देशक: आरभ्यते
im
॥१४३॥
[156]