________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत
जतुकुंभदृष्टान्तादि
सूत्रांक ॥२४७२७७||
दीप अनुक्रम [२४७२७७]
श्रीसूत्रक
पुनरविद्वानिति ?, उक्तं हि-तज्ज्ञानं तच विज्ञानं, सतत )तपः स च निश्रयः। सर्वमेकपदे नष्टं, सर्वथा किमपि स्त्रियः॥१॥" एवं ताङ्गचूर्णिः
तावदासन्नेभ्यः प्रतिवेश्मकस्त्रीभ्यो दोपः, एकतस्तु संवासे शीघ्रमेव विनाशः, जहा जतुकुम्भो जोति उपगूढः अग्नावाहितः अग्नि॥१४२॥
मध्यमितो वा समंततो भस्वामिः प्रज्वलितेनासु अतितप्तो नाशमुपयाति, 'एवित्थिगाहिं अणगारा' आत्मपरोभयदोषैः आसु
चारित्रतो विनश्यति, किंच-कुवंति पावकम्म' ॥ २७४ ॥ पापमिति मैथुनं परदारं वा, एगपुरिसे ण, संघसमितीए वा आईमस्युरिति आख्यान्ति-णाहं करेमि पावंति, एपा हि मम दुहिता भगिणी नत्ता चा, अंके सेत इति अंकशायिनी, पूर्वाभ्यासादेवैपा
ममांक शेते निवार्यमाणा पर्यकेन, 'बालस्स मंदयं वितियं' वृत्तं ॥२७५॥ द्वाभ्यामाकलितो बालो, मंदो दवे य भावे य, दव्वे शरीरेण उपचयावचए, भावमंदो मंदबुद्धी अल्पबुद्धिरित्यर्थः, मंदता नाम बालतैव. कोऽर्थः-तस्य वालस्य वितिया बालता यदसौ कृत्वाऽवजानाति-नाहमेवं कारीति, ण वा एवं जाणामि, दुगुणं करेति से पावं, मेथुणं पावं, वितिय पुणो पूयासकारणिमित्तं, अविय अबलमिति सकारणिमितं, मा मे परोपरा भविस्सति, विसणो-असंजमो तमेसति विसण्णेसी 'संलोकणिजमणगार' वृत्तं ॥२७६।। संलोकणिो णाम द्रव्यो दर्शनीयो वा, तत्थ कोइ मुच्छिता आतगतं णाम अप्पाणएणं णिमंतेति, अथवा आत्मगतः तस्या अशुभो भावः, संबंधामि ताव णं, ततो काहति वयणं-आईसुत्ति आहु 'वत्थं च ताति पातं वा त्रायतीति ताती अण्णं वा पाणं वा यच्चान्यदिच्छसि तत्तदहं सदैव दास्यामि इत्येवं संबद्धोण तरिति उब्वरितुं,भगवान् भणति-णीयारमेव वुज्झेज' वृत्तं ॥२७७।। निकरणं निकार्यते या निकरः, यदुक्तं भवति-निकीर्यते गोरिव चारी, जहा या सूकरस्स धण्णकुडर्ग कूडादि णिगिरिजति, पुट्ठो य वहिजति, गलो वा मत्स्यस्य यथा क्रियते एवमसावपि मनुष्यसूकरका वखादिनिकरणेन णिमंतिजति पच्छा संय
Pritam
॥१४२॥
[155]