________________
आगम
(०२)
प्रत
सूत्रांक
||२४७
२७७||
दीप
अनुक्रम
[२४७
२७७]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ४ ], उद्देशक [१], निर्युक्तिः [५६ - ६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२ ], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि
श्रीसूत्रकृ ताङ्गचूर्णिः
॥ १४१ ॥
CO
| करेति वेमणस्साई तस्स ण करेज मंतुअ जस्स अलं चैव कामेणं ||३|| एवंपि तावदित्ताणं यदा तु प्रस्थिता निवारिया भवति मैवं | कार्षीः तदा न तु भूयः करिष्यामीति 'एवंपि तावदित्ताणं अह पुण कम्मुणा अवकरेति' अपकृतं नाम यथा प्रतिपन्नं प्रतिज्ञातं वा न कुर्वन्ति, तामां हि अयमेव स्वभावः, 'अण्णं मणेण चिन्तेंति' वृत्तं ॥ २७० ॥ कथं १, क्षणरागत्वात् तद्यथा - 'आचार्या मर्कटा बालाः खियो राजकुलानि च । मूर्खा भंडाव निवा (विप्रा)श्व, विज्ञेयाः क्षिप्ररागिणः ॥ १ ॥ ' यतश्चैवं तम्हा णो सदहेयचं, यदि नाम हावभावादीनाकारान् कुर्यात्, वायाए वा पत्तियावे, एवमादि तासां विज्ञाप्यं श्रद्धेयं, दत्तो वैशिकः किल एकया गणिकया | तैस्तैः प्रकारैर्निमश्रीयमाणोऽपि नेष्टवान् तदाऽसायुक्तवती त्वत्कृतेऽग्निं प्रविशामीति, तदाऽसौ यद्यत्तयोच्यते तत्र तत्रोत्तरमाह-एतदप्यस्ति वैशिके, तदाऽसौ पूर्वं सुरंग मुखे काष्ठसमूहं कृत्वा तं प्रज्वाल्य तत्रानुप्रवेश्य सुरुंगया स्वगृहमागता, दत्तकोऽपि च एतदप्यस्ति वैशिके, एवं विलपन्नपि घृतैर्वार्तिकैश्चितकायां प्रक्षिप्त एव, तम्हा तु णो सद्दहियन्वं 'जुवती समणं वूया'वृत्तं ॥ २७२ ॥ चित्राणि अन्यतरवर्णोज्ज्वलानि अनेकवर्णानि वा, सा हि वस्त्राद्यङ्कारविभूषिता श्रमणसमीपमागत्य 'बिरता चरिस्सऽहं हं णिचिणाऽहं समणा घरवासेणं, भर्त्ता मे न प्रशक्तः, तस्य चाहमनिष्टा, स च ममेति, तेन विरता भूत्वा चरिष्याम्यहं लूहं लूहो नाम संयमः, तं धम्मं तायदाचक्षस्वेति भयावायतीति भयंतारः, एवं संभाषमाणा प्रीतिविश्रंभानुत्पादयति, 'अदु साविया पवादेण' वृत्तं | ॥ २७२ ॥ श्राविकासु विक्रम उत्पद्यन्ते, नीषिचिकयाऽनुप्रविश्य वंदित्वा विश्रामणालक्ष्येण संबाधनादि कूलवारकवत्, काइ तु | लिंगत्थिगा सिद्धपुत्ती वा भणति अधं साधम्मिणी तुम्भंति, स एवासन्नवर्त्तीनिभिः लिप्यते ॥ २७३ ॥ दृष्टान्तो जतुकुम्भः, जतुमयः कुम्भः, जतुकुम्भः, जतुलित्तो वा ज्योतिषः समीपे उपजोति गुलतीति वाक्यशेषः, एवं संवासेण विदुरपि सीदति, किं
[154]
क्षण
रागत्वादि
॥ १४१ ॥