________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
विपाका
प्रत सूत्रांक ||२४७२७७||
दीप अनुक्रम [२४७२७७]
श्रीसूत्रक दसौ ब्रवीति-अउ हत्थपादछाई इमे मे पादे छिदाहि, जीवितस्यापि, मा च मे तं वयणं बेहि, पट्ठिवद्वाणि व मे उताहि, नागर्णिः
कागणिभंसाणि च मे खावेहि, मा य मे असभा भणाहि, अउत यसा ता तिवणहि कडरिंगणा च मे डहाहि उम्मुएण वा मे डंभेहि, ॥१४॥ HAI कुंभियाएण मे पयाहि, तच्छेऊण वा मे गाताई खारेण सिंचाहि, कण्णं णासं कंठं या मे छिंदाहि, मा एतं वितिय भणाहि एनोवि
मे बियंगणाओ वेदणाओ वा खलियतरं अन्भाइक्खणं, तृतीयो विकल्प:-अभिशप्ता वाऽसौ यात्-हस्तौ वा मे पादौ वा मे छिंदाहि पृष्ठोबाणि वा में उत्कृत काकीणिमांसाणि वा मे खावय बा, अउतेयसाभितवणाई, तेयसा वामां तृणैरावेष्ट्य अमि| तावय, शस्त्रेणान्यतरेण वा मे गात्राणि तक्षित्वा खारेण सिंच अउ कौँ छेद कणोष्ठौ वा नामां वा छिन्द कणं वा छिन्द इति, । 'एत्य पावसंसत्ता' पापं नदेव परदारगमनं तत्राऽऽसताः, खियः, ण य वेन्ति पुणो न काहंति, अतीव हि ममासौ मनोऽनु| कूलः, तस्य बाह, नाहं तेण विना क्षत्रमात्रमपि जीवितुमुत्सहे, तं पुण मे वसयंसि जं जाणसि तं करेहि, एमेव पुरुषा अपि कामसंतप्ताः निवार्यमाणा मते 'सुयमेवमेगेमि' वृत्तं ॥२६९|| श्रूयते स्म श्रुतं, श्रुतमिति विज्ञान, लोकश्रुतिप्वपि तत् श्रूयते यथा खियञ्चलम्बभावा दुभगः संचया अदीपक्षियों लहुसिकाः गर्विताः, एवं लोके आख्यायिकासु आख्यानकेषु च श्रूयते, इस्थि| दो नाम वैगिकं, तत्राप्युपदिष्ट-'दुनिज्ञेयो हि भावः प्रमदाना मिति, "दुर्गाय हृदयं यथैव बढनं यदर्पणान्तर्गतं, भावः पर्वत
मागदुर्गविषम: म्रीणां न विनायते । चितं पृष्फरपत्रतोयचपलं नकत्र संतिष्ठने, नायों नाम विपाहुरैखि लतादोपैः समं वर्द्धिनाः ||१||" अपि च-"सुटुबि जियागु सुवि पियासु सट्ठवि पलद्धपमरासु । अडईगु महिलामु य वीसंभो भेण कायब्यो।॥१॥ हक्युबउ अगुलि ना पुरिमा सब्यमि जीवलोमि । कामेन्तएण लोए जेण ण पत्तं तु वेमणसं ।।२।। अह एताणं पगतिया सच्चस्रा
॥१४॥
[153]