________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||२४७२७७||
श्रीसूत्रकतारचूर्णिः ॥१३९॥
सयंति च नरं न च विश्वसंति। स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निष्पीलितालतकवत् त्यति ॥१॥"तथा अण्णे भणंति-पुरतो अण्णं
खीखभावाः पासे (अण्णं पिढे) णिवजमाणीओ। अण्णं च तास हिअए जंच खमं तं करेंति महिलाओ ॥१॥" प्रज्ञया समन्विताः लोकलोकोत्तरशास्त्रविदः उत्पत्यादिबुद्धियुक्ता, एके, न सर्वे, णारीण वसं उवणमिति, दृष्टान्तो वैशिकपाठकः, एगो किल जुाणो वेसिय
अहिजणणिमित्तं गिहातो णिग्गतो, पाडलिपुत्तं गच्छंतो अन्तरा एगमि गामे एगाए इत्थीए भण्णति-सुकुमालसरीरो तुमं कत्थ । स वचसि , तेण भण्णति-वेसियसत्थं सिखगो वच्चामि, ताए भण्णइ-अधिञ्जितुं मज्झेण एआधि, सो तं अधिजिउं तीए समीव-101 | मागतो, सा य संभमेण उद्विता, तन्प्रयोजनार्थीनि चाकाराणि दर्शयति, अभंगुन्बलणण्हागाणि उच्चरगे काउं जहिट्ठपाणभोयर्ण | भुंजावेन्ती ते आगारे करेति, तेण में इच्छतितिकाउ हत्थे गहिता, तीए धाहा कतो, जणो पुच्छितो, गताउलो, गलंतिउदगं तस्सुवरि पक्सिविऊण भण्णति-एस गले लग्गएणं मरणं ण गतो, पच्छा जणे गते भणति-किं ते अधीतं, को इत्थीणं भावं जाणितुं समत्योति विसजितो गतो, 'अदु हत्थपादछे जाई' वृत्तं ॥ २६७ ।। अथेत्यानन्तर्ये परदारप्रसक्ता हि नरा नार्यश्च अपि तच्छेद 'अदुवा बद्धमंस'ति पृष्ठी वाणिवत्कृत्यन्ते मांसानि चोत्कृत्य काकिणीमांसानि खाधिअंति, अउ तेयसाभितवणाई तेजः
अग्निः तेनामितप्यते, तच्छेनं वासीए सत्थएण वा खारेण उस्सिचंति कलकलेण व 'अउ कपणच्छेज वृत्तं ।। २६८ ॥ कण्णा |छिज्जति णासाउ छिज्जति कंठे छिज्जतिति गलच्छेदः, तितिक्खंति पुरुपो वा तावा खियः सहंत इत्यर्थः, एवं विलविज्जतोवि, 'इति एत्थ पावसंतत्ता' अस्मिन् पापे संतप्ता, पापं मैथुनं परदारं वा,'ण यति पुणो ण करिस्सामो' का तर्हि भावना :| अपि मरणमप्युपगच्छंति न च ततः पापाद्विनिवर्तते, अपरः कल्पः-यदाऽसौ खी केनचि उक्ता भवति त्वमेवं अकार्षीरिति पश्चा- ॥१३९॥
दीप अनुक्रम [२४७२७७]
[152]