________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
दुष्कृता
प्रत सूत्रांक ||२४७२७७||
दीप अनुक्रम [२४७२७७]
श्रीसूत्रक
ऽध उच्चारायुत्सृजन दृश्यमानोऽपि परैर्मन्यते न मां कश्चित्पश्यति एवमसावपि रागद्वेषान्धो जानीते न मां कश्चित्पश्यति, ज्ञायते च । ताङ्गचूर्णिः ।
- परीवजन् , जलभृतवत् , अथवा यो यथावस्थितो भावतः तं तथावेदा:-प्रत्यक्षज्ञानिनः, ते हि आवीकम्म रहोकम्मं सव्वं जाणंति, ॥१३८॥
ये पुनस्ते तद्विधाः ते ब्रुवते-अहो इमो माइक्लो महासढो जो णाम इच्छति अम्हेवि पत्तियावेत्तुं, णवि लोणं लोणिजति ण य तोपिअइ घयं च तेल्लं बा। किह सका पंचेतुं अत्ता अणुहयकल्लाणी? ||१|| 'सयदुक्करं अवदते' वृत्तं ॥२६५।। एवं तावदसौ स्वयं दुक्कडकारिणं आत्मानं न वदति यथाऽहं दुकडकारीति, जोऽपि य गूढायारं प्रवचनवात्सल्यात् तद्धितमिच्छन्वा चोदयति तत्थवि
णिण्हवति, आक्रुष्टो नाम चोदितः आघ्रातः अभिशास्तो वा, कत्थ श्लाघायां, भृशं कत्थयति श्लाघत्यात्मानमित्यर्थः, अहं नाम 7 अमुगकुलपसतो अमुगो वा होतओ एवं करेस्सामि, येन मया कनकलता इव बातेरिता मदनविसविकंपमाना भार्या परित्यक्ता । सोऽहं पुनरेवं करिष्यामि ?, "यदि संभाव्यपापोऽहमपापेनापि किं मया ? । निर्विपस्यापि सर्पस्य, भृशमुद्विजते जनः ॥१॥" अपापे ब्रूयाद्वा-को ब्रवीति ? यथाऽहमेयंकारीति, स भावेन च ह्येवंक्षारी, उक्तं हि-"खेनानुमानेन परं मनुष्याः०" राउले वा णं कट्टामि, वेदाणुवीयी कामासि' वेदः वेद इब वेदः तस्यानुवीचिः-अनुलोमगमनं मैथुनगमनमित्यर्थः, तस्यानुलोमं मा कापीः प्रतिलोमं कुरु, एवं चोदितो माणुकडताए सम्मचिट्ठोऽवि च किलामिअति, ग्लै हर्पक्षये, दैन्यमायातीत्यर्थः, किमेप मामेवं चोदयतीत्यर्थः, उसिताचि इत्थिपोसेहिं वृत्तं ॥२६६।। उसिता नाम वसिता, पोपयतीति पोपा:-भगं त्रियो वा पुष्णंतीति पोषकाःभुक्तभोगिनः, इस्थिवेदो हि फुफुमअग्गिसमाणो अवितृप्तो, नाग्निस्तृप्यति काष्ठानां, नायगानां महोदधिःनांतकृत्सर्वभूतानां, न पुंसां वामलोचनाः ।।१।। खियो वा येन वेद्यन्ते स खीवेदो भवति, वैशिकतोऽप्युक्तं "एता हसति च रुदंति च अर्थहेतोः, विश्वा
BHATTARAT
॥१३८॥
[151]