________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मिश्रीभावादि
प्रत सूत्रांक ||२४७२७७||
श्रीमत्र कु समणा ण समिन्ति आतहिओ' न इति प्रतिषेधे, समिति समन्तात् , न समग्रमित्यर्थः, अथवा ण' समेन्ति-ण समुपाताङ्गचूर्णिः | गच्छंति, आत्मने हितं आत्महितं आत्मनि वा हितं आत्महितं, तासिपि अविरतियाणं तं हितं इह परलोगे य, मष्णिसे जा णाम ॥१३७॥ | गिहिसेज्जा संथवसंकथाओ य, स्थात् प्रव्रज्यामुपेत्यापि एवं कुर्यात् ?, ओमित्युच्यते, बहवे गिहाणि अवहटु' वृत्तं ।।२६.३।।
प्रभूताः अपहत्यापहत्य उत्सृज्येत्यर्थः, दयलिंगेण समणावि 'मिस्सीभावपण्हया' मिश्रीभावो नाम द्रव्य लिङ्गमिति, न तु भावः, ॥ अथवा पबजाए गिहवासेऽवि पाहता णाम गौरिख प्रस्नुता एवमेषां, कर्मभयाद्वा मिश्रीभावः, प्रियतच्चे कतरः पक्षः, विसय
सायासोक्खपडिबंघेणं भर्णति-लिंगछेयणमेर, अवधाणं चिरं, पण्डोमित्ताचि कखामोहणिजफम्मदोसेण कयाइ अधेसत्तमीओ अ PA बंधेज इति, अण्णे पुण अट्टदुहवसट्टा असमाधिगतात एवं पंडितत्तणेण धुवमग्गमेव भासिंसु, धुवमग्गो णाम संजमो वेग्ग्गमग्गो
वा, तंजहा-बहुमोहेनि णं पुव्वं विहरित्ता अह पच्छा मंबुडे कालं करेजा आराधए भवति, तं तेसिं वायाचीरियमेव, केवलं' ढक्करिपुचर्ण, न तु करणवीरियं, उक्त हि-'जो जत्थ होति भयो ओवासं 'गाथा, वायावीरियं णाम जो भणति ण य करेति भिलंगगनवत् , अथवेदं वायानीरियं 'शुद्धं रवति परिसा,' वृत्तं ॥२६४॥ सुद्धमिति वेरम्ग, अथवा शुद्धमिति शुद्धमात्मानं, ततः पूजागत्कारहेतो: परिपदि रौति-सापत इत्यर्थः, 'अथ रहस्समि दुकाई करेंति'ति एवमुक्यो रहस्संमि दुकई करेइत्ति, दुकर्ड णाम पावं, अथवा दुक्खं तल्लिङ्गस्थैः क्रियत इति दुकडं, किंच 'जाणंति य णं तथावेना' सहि जाणीने-न मां. कथित् | जानानि, अथ चैन नथाचेता जाणंति, तथा वेद यंतीति तथावेदाः, कामतंत्रचिद इत्यर्थः, ते हि कामयमान आकारविकारैनिंति, | उक्त हि-"अकामिना कामविपांडगणि, जननि गात्राणि च कामुकाणां । नखदशनच्छेद नै मूल्यन्ते यथैतेऽकृत्यकारिणः, यथा-11॥१७॥
दीप अनुक्रम [२४७२७७]
[150]