________________
आगम
(०२)
प्रत
सूत्रांक
||२४७
२७७||
दीप अनुक्रम
[२४७
२७७]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ४ ], उद्देशक [१], निर्युक्तिः [५६ - ६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृ ताङ्गचूर्णिः
॥१३६॥
B
तमपि तथैव तचितं तम्मणं स्वाध्याय ध्यानप्रत्युपेक्षणादिसंयम करणोदासीणं तिष्ठन्तं दृष्ट्वा जानानाश्च यथैपोऽस्याः निमित्तेन संयमकरणोदासीणो चिट्ठति, तत्थवि ताव एगे कुप्पंति, भणति वा किमेवं अज लक्खसि ?; अन्यथा च पय्यते 'समपि दद्धुदासीणि उदासीणी णाम येषामप्यसौ भार्या न भवति, बान्धवीया अपि पदार्थादिषु तां च पोषितुं, किमु यस्यासौ भार्या बान्धवी वा तामगणयंती, अथवा 'उदासीन' मिति उदासीनमपि भावात् श्रमणं दृष्ट्वा स्त्रीसहगतं एके कुप्यंते, किंमु सविकारप्रायमिति, 'अदु भोयणेहिं णत्थेहिं' न्यस्तानि - उपनीतानि उपेत्य नीतानीत्यर्थः, न गृहिणो, तस्स हत्थाओ- वा, सो य धणगसमणगो गिहिणीसेजवाही वा भिक्खाए आगतो, अथवा न्यस्तमिति तद्गतमनसं द कूरो दत्तो न तावद् व्यञ्जनं, सवागतः स तत्रातिसंभ्रमेणातुरीभृता सावातकस्यान्यस्य वा दातव्यं तं न प्रयच्छति, अन्यस्मिँश्च दातव्ये कर्त्तव्ये वा अन्यत्प्रयच्छति करोति वा, निदर्शनं जहा - कहिंचि गामे पदोसे गड्ढे गट्टेण तालिते मद्दले काइ वधू ससुरादीए परिवेशंती भायणेसु दिण्णेसु कुरमानेति, ताय तण्डुला इतिकाऊण राइआउ अवस्सीयाउ, ततो जाए करोतिकाउं ससुरस्स उक्किण्णाउ, सो य आणक्खेतुं तुसिणीओ, महत्थिया संचिति, पतिणा से अस्सादेतुं पिट्टिता, एवं तंपि साधुणिमित्तं संभंतं दद्रूण गृहिपु आत्मसु वा नादृतां तस्याः भोतकाद्या इत्थदोससंकिणो भवति, इत्थीदोसो णाम व्यभिचारिणी, स्यादेवंविधाः अपि दोषाः कस्यचित् दृष्टा अभूवन् भवन्ति वा?, ओमित्युच्यते, 'कुव्वंति संघवं नाहिं' वृत्तं ॥ २६२॥ संथवो णाम गमणागमणदाणसंप्रयोगप्रेपणादिपरिचयः, 'ताभि'रिति तामिः खीभिः, भड्डा णाम णाणदंमणचरिचजोगेहिं, जओ एते दोसा 'तम्हा समणा उ जहाहि' तस्मात् कारणात् श्रमण इत्यामन्त्रणं अथवा श्रमणस्त्वं किं तत्रैवंविधैर्व्यापारः १, एते गार्हस्थानामेव युजंते, तुर्विशेषणे, जहाहि, पठ्यते च 'तम्हा
[149]
औदासीन्यादि
॥१३६॥