________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [२], नियुक्ति: [५६-६१], मूलं [गाथा २७८-२९९] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत सूत्रांक ||२७८२९९||
श्रीसूत्रकताङ्गचूर्णिः ॥१४६॥
दीप अनुक्रम [२७८२९९]
जइ, पिच्छोला इत्यर्थः, एकता व ओसहगुलिया अत्थगुलिया अगतगुलिया च 'कोर्ट तगरं अगरुंच' वृत्तं ॥२८५॥ हिरिवेर कोष्ठपुरादि णाम उसीरं, सेसाणि कंठाणि, एतानि हि प्रत्येकशः गंधंगाणि भवंति, समं हिरिवेरेणंति संयोगश्च भवति, तेलं मुहभिलंगाय' मुहमक्खणयं तेल्लं आणेहि, मिलंगायत्ति देसीभासाए मक्खणमेव, वेलुफलाइति–वेलुमयी संघलिका संकोपेलिया करंडको वा, सण्णिधाणाएत्ति-तत्थ सण्णिधेस्सामो किंचि पो चा पत्तं वा ॥ २८६ ।। णंदीचुण्णगं नाम जं समोइमं उडमक्खणगं येन तेन चा प्रकारेण भृशं आहराहि, अथवा चुण्णाई वट्टमाणाई, वरिसारत्ते वा गिम्हे वा छत्तगंजाणाहि उवाहणाउ वा, नाणाहित्तिआणेहि, जतो जाणासि ततो, ते किं मए एतमवि जाणेतव्वं जहा णस्थिचि, 'सत्थं च सूवच्छेदाए' सत्थं आसियगादि, सूर्य णाम पत्रशाकं, जेण तं छिजति, आनीलो नाम गुलिआ साथालिया, एतेण साडिगा सुत्तं कंचुगं वा राविहि, णीले रागे वा इमं वत्थं छुहाहि, अथवा कुसुंभगादिरागेण जाणति वत्थाणि रावेतुं तेण अप्पणो वा कजे वत्थरागं मग्गति, जेसि वा रहस्सति मोल्लेणी 'सुफणितं सागपाताए' वृनं ॥२८७।। फणितं णाम पकं रद्धं वा, सुखं फणिज्जति जत्थ सा भवति सुफणी, लाडाणं जहिं कति तं सुफणित्ति वुच्चति, सुफणी वराडओ पत्तुल्लओ थाली पिउडगो वा, तत्थ अप्पेणवि इंधणेणं सुई सीतकुसुणं उष्फणेहामो, सूत्रपागाएचि सूवमादि कुसुणप्पगारा सिज्झिहिन्ति, सुक्खकूरो णाम हिंडंतेहिवि लब्भति, आमलगा सिरोधोवणादी भक्खणार्थ वा, उक्तं हि-"भुक्त्वा फलाणि भक्षयेद् विल्लामलकवर्जानि, दगहरणी णाम कुंडो कलसिगा वा, दगधारणी अलुगा अरंजरगो वा, चशब्दातेल्लघतहरणिं च, तेसिं वा उद्धाइयाण सच्चं णवर्ग संठवणं कायबंति तेण सबस्स घरोवक्खरस्स कारणा तं बड़ेइ, सो य तं सव्वं हतुट्टो करेति, 'तिलकरणिं अंजणि सलार्ग'ति तिलकरणी णाम दंतमइया सुवण्णगादिमइया वा सा रोयणाए ॥१४६॥
[159]