________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
सूत्रांक ||२४७२७७||
श्रीसूत्रक- HD| सत्थपरिणाए, जहा संजताणं इत्थिपरिण्णा तथा संजतीर्ण पुरिसपडिण्णा, इत्थीपडिपक्लो पुरिसो, तेण तस्स वि णिक्खेवो भाणि-10 निक्षेपाः साङ्गचूर्णिः | तब्यो 'णामं ठवणा दविए'गाथा ॥५५।। णामे जहा घडो पडो कलसो, ठवणापुरिसो कट्टकम्मादिकता जिणपडिमा वासुदेव-1 ॥१२७॥ | पडिमा एवमादि, दब्वे जाणगसरीरादि जहा इत्थी तथा भणियवं, खेत्ते जो जत्थ खेत्ते पुरिसो, जहा सोरहोसावगो मागधो
वा एवमादि, यस्य वा यत् क्षेत्र प्राप्य पुंस्त्वं भवति, अन्यत्र न भवति, कालपुरुषोऽपि यावंतं कालं पुरुषो भवति, जहा "पुरिसे गं भदंते ! पुरिसोति कालो केवइ चिरं होति ?, जहणोणं एगं समयं उकोसेणं सागरोवमसयपुहुतं" यो वा यस्मिन् काले पुरुषो भवति(जहा कोइ एगमि पक्खे पुरिसो)एगम्मि पक्खे णपुंसगो, प्रजन्यते अनेनेति प्रजननं तद्यस्यास्ति, केवलमस्ति न पुंस्त्वं स प्रजननपुरुषः, कम्मपुरुसो नाम यो हि अतिपौरुषाणि कम्माणि करोति यथा वासुदेवः स कर्मपुरुषः, भोगपुरिसो चक्कचट्टी, गुणपुरिसो णाम यस्य पुरुषगुणा विद्यते इमे, तद्यथा-व्यायामो विक्रमो वीर्य, सत्वं च पौरुषा गुणाः। कान्तित्वं च मुदुत्वं वि(च)विधक(च)त्वं च योषितां ॥१|| भावपुरिसो आगमतोपोआगमतो य,आगमतो पुरिसो पुरिसजाणगो तदुवउत्तो, णोआगमतो पुरिसणाम| गोताई कम्माई वेदयंतो, दस एते पुरिसणिक्खेवा इति । 'पढमे संथव' गाथा ।। जेऽभिहिता पढमे संथवसंलावादिगेहिं पुन्बुत्तं । 'सूरा मो मण्णंता'गाथा ॥५७।। सूरा मो मण्णता इथिहि अपडिविरतित्ति वाक्यशेषः, कैतवं नाम माया कैतवयुक्ताः कैतविकाः, उवधी नाम अन्येषां वशीकरणं,अधिका कृतिः निकृतिः नियट्टी तत्प्रयोगात् गहिता तु अभयपज्जोतकूआधारा(कूलवाला)दिणो [सरो पञ्जोतो केतवयारो तवस्सी] एवमादिणो जीवा इस्थिदोसेण इह परभवे य णाणाविधाई दुक्खाई पायंति हत्थपायछेदादीणि, 'तम्हाण उ वीसंभो गंतबो णिचमेव इत्थीणं । पढमुद्देसे भणिताजे दोसा ते गणंतेणं ॥५८॥ सुसमत्वाविऽसम- ॥१२७॥
दीप अनुक्रम [२४७२७७]
अस्य पृष्ठे चतुर्थ अध्ययनस्य प्रथम उद्देशक: आरभ्यते
[140]