________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [४५-५५], मूलं [गाथा २२५-२४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीसूत्रक
प्रत सूत्रांक ||२२५२४६||
ताङ्गन्चूर्णिः स्त्रीप० अ०४ ॥१२६॥
दीप
संचेतनीयोपसर्गापवादस्तु नोऽशरीरो धर्मों भवतीतिकस्वा 'इमं च धम्ममायाय, कासवेण पवेदितं । कुजा भिक्खू गि- निक्षेपाः लाणस्स, अगिलाए समाहिए ॥२४५।। संवाय पेसलं धम्म, दिहिमं परिणिब्बुडे। उवसग्गे णिराकिचा, आमोक्खाए परिवएजासि ॥२४६॥ त्तिवेमि उपसर्गाध्ययनं समा ३।। (ग्रन्थाग्रं ३०००)
इदाणि इस्थिपरिणत्ति अज्झयणं, उवकमादि चत्तारि अणुयोगदारे परूवेऊणं अत्याधियारो, सो दुविधो-अज्झयणस्थाधियारो उद्देसत्याधियारो य, अज्झयणस्थाहियारो जाणणापरिणाए तिविधाउवि इथिगाउ जाणियव्यत्ति, पचक्खाणपरिणाए । ताओ परिहरितव्याओ, उद्देसत्याधियारे इमा गाहा 'पढमे संथवसंलावाइएहि' गाहा (५६) पढमे उद्देसए यथा-येन प्रकारेण संवाससंथवेण संबद्धवसधिमादीहि य दोसेहिं गमणागमणमादि पुच्छाहि य उल्लावसंलावभिण्णकथाहि य इत्थीहि सद्धिं सीलक्खलणं भवति, पढमुद्देसे विलंवणा उ लभति चोदिज्जते, वितिए उद्देसए खलितो समणधम्माउ विलंबणा पाविज्जति लिंगत्थो होन्तो, स वा लिंगाओ अपं वा लिंग वा सपक्खपरपक्खातो य हीलणं पावति । णामणिप्फण्यो णिक्खेवे इथि परिण्णा य दुपदं णाम, तत्थित्थीए 'दवाभिलावचिंधेगाथा ॥५४॥ जाणगसरीर० भवियसरीर०, वतिरित्ता दुविधा-मूलगुणणिवत्तणाणिव्यत्तिया य उत्तरगुणनिवत्तणानिवित्तिया य, मूलगुणे इत्थिसरीरगं जदं जीवेणं, उत्तरगुणे कट्ठकम्मादिसु, अथवा दवित्थी तिविधा-एगभविया बद्धाऊ अभिमुहपामगोचा, अभिलावत्थी जहा साला माला वेला सिद्धी इत्यादि, वेदि(विधि)त्थी अवगतवेतं इस्थिशरीरगं, तं पुण छउमस्थस्स केवलिस्स वा, वेदित्थी इस्थिवेदं वेयमाणी, भावित्थी आगमतोणोआगमतोय, आगमतो इस्थिवेदजाणओ तदुवउत्तो, (णोआगमतो) इथिवेदणामगोताई कम्माई वेयमाणो जीवो, इथि भणिया । इदाणि परिणा, सा जहा ॥१२६॥
अनुक्रम [२२५२४६]
H
अस्य पृष्ठे चतुर्थ अध्ययनं आरभ्यते
[139]