________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [४५-५५], मूलं [गाथा २२५-२४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसूत्रका
ओघतरणादि
प्रत सूत्रांक ||२२५२४६||
क्षुत्पिपासासीतोष्णादयः निरा नाम पृष्ठे कृत्वा, अथवाऽनुलोमाः प्रतिलोमाश्व, सोभणाए समाहिए ण उबसग्गेहि खोहिजति, किं तानाचूर्णिःच 'एते ओहं तरिस्संति' सिलोगो ॥२४२।। एते णाम जेहिं एते इस्थिपरीसहादयः उपसर्गा जिताः, द्रव्यौधः समुद्रः भावौ॥१२५।। घस्तु संसारः, तरिस्संति ते, नान्ये, न पा भावेन, दृष्टान्ते 'समुदं ववहारिणो' समुदतुल्यं समुद्रवत् , व्यवहरंतीति व्यवहारिणो
वणिजः पोतैस्तरंति, 'जत्थ पाणा विसण्णेसी' यमिन्-यत्र एते पापण्डाः गृहस्थवभावं गताः विषयजिता विपण्णा आसंते |
गृहिणव, इह परत्र च "किचंती सह कम्मुणा' कृत्यन्ते विपद्यंत इत्यर्थः, 'नं च भिक्खू परिणाय' सिलोगो।। २४३ ॥ ADI दुविहाए परिणाए परिज्ञाय जाणणापरिणाए उनसग्गपरीसहे जाणिता पचक्खाणपरिणाए उहितो ते अहियासेमाणु 'सुबते। | समिते चरे' समितिग्रहणात् उत्तरगुणा गृहीताः, मूलगुणा पुण इसे 'मुसावादं विवजेज' कस्मान्मृपावादः पूर्वमुपदिष्टः? न प्राणातिपात इति, उच्यते, सत्यवतयतो हि व्रतानि भवति, नासत्यवतो, अनृतिको हि प्रतिज्ञालोपमपि कुर्यात् , प्रतिज्ञालोपे च सति किं व्रताणामवशिष्ट ?, तं मुसाबादं विसेसेण वजए विवञ्जए, अदिण्णादि च बोसिरे, अदिण्णमादि यस्थाश्रवगणस्य मोऽयं अदिण्णाद्याश्रवगणः तं अदिनादि विवजए, संजहा-पाणादिवादादि जाव परिग्रह, प्राणातिपातप्रसिद्धये वपदिश्यते 'उड़े अहे तिरिय वा' सिलोगो ॥२४४॥ ऊर्ध्वमधस्तिर्यगिति क्षेत्रमाणातिपातो गृहीतः,जे केई तसथावरा इति द्रव्यप्राणातिपातः"सर्वन्ने'ति प्राणातिपातभावश्च सर्वावस्थासु 'विज विद्वान् सर्वत्र विरतिं विद्वान कुर्यात् इति वाक्यशेपः, विरति एव हि 'संति णिचाणमाहितं | विरतीउ वा विरतस्स वा संति णिवाणमाहितं, शान्तिरेव निर्वाणमाख्यातं संति व्याणमाहितं, अहवा संतित्ति वा णिव्वाणति वा मोक्खोति वा कम्मखयोति या एगट्ठा, तेनापदिश्यते संति णिबाणमाहितं, उक्ता उपसर्गाः, ते च सर्व एव सोढव्याः, आत्म
दीप
अनुक्रम [२२५२४६]
॥१२५॥
[138]