________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [४५-५५], मूलं [गाथा २२५-२४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
PASHAINDE
प्रत
श्रीसूत्रताङ्गचूणि ॥१२४॥
सूत्रांक
||२२५२४६||
दीप अनुक्रम [२२५
एवं तेऽपि परलोकं प्राप्यानुशोचन्ति, इह च मरणकाले, न अस्माभिजितेन्द्रिय भावितं वैराग्यं वा, उक्तं हि-'हतं मुष्टिभिराकाशं, कालपरा
क्रमादि तुषाणां कुटनं कृतम् । यन्मया प्राप्य मामुष्य, सदर्थे नादरः कृतः॥१॥ उक्तं बहु चरित्रंच, स्वार्थचन प्रहावितः। ते चैवमन्वशोचन्त, | यथा के ?, उच्यते, 'जेहिं काले घेरिकांत' सिलोगो ॥ २३९॥ जे इतिणा अणिदिणिदेसे, कालो नाम तारुण्यं मध्यम वयः, यो वा यस्य कालो ध्यानस्याध्ययनस्य तपसो वा, तेपामेकेषां सुकृतं नाम श्रामण्यं, त एव च श्रमणाः त एव मोक्षाकांक्षिणस्त। एव साधवो सार्मिका या 'ते धीरा बंधणुम्मुक्का त ऐव धीरा त एव बंधविमुक्का,-बंधनं कलत्रादि कर्म वा, ये किं कुर्वन्ति ?, 'जे णावखंति जीवितं' पुब्धतरपुव्यकीलितादि अर्सेजमजीवितं न-बांछति । 'जहा णदी घेयरणी' सिलोगो. ॥२४०॥ | 'यथेति येन प्रकारेण वेगेन तस्यां तरंतीति वेतरणी नाम परोक्षाः अवादिषुः सा हि तीक्ष्णश्रोतस्त्वात् विपमतटत्वाच, दुःख| मुत्तीर्यते इति दुस्तरी, सर्वलोकप्रतीत एवासौ, पाखण्डिनां च केपांचित् , 'इहे'ति इह प्रवचने, वक्ष्यमाणमपि च 'जह तं शादी |वेतरणी'-दुत्तरा एवं लोगंसि नारीओवि दुत्तराओ, एवमनेन प्रकारेण सर्वोपसर्गेभ्योऽनुलोमेभ्यः प्रतिलोमेभ्यश्च दुस्तरतरा नार्यः, | ता हि नानाविधैविभाषविलासरुत्तितीपूनभिभवंति, वैतरण्यामिव तत्रैव तत्रैव निमजापयंति, ता हि दुक्खं द्रव्यभावतः परिहियंते, 'अमतीमय'ति न मतिमान् अमतिमान् तेनामतिमता, 'जेहिं ते णारिसंजोगा' सिलोगो ॥ २४१॥जे इत्य निर्दिष्ट निर्देशः, " त्रिविधा नार्यः, नारीभिः संयोगा नारीसंयोगाः मैथुनसंसर्गा इत्यर्थः, 'पूयणा -पिट्टतो कत'त्ति पूयणा नाम बखानपानादिभिः । स्नानाङ्गरागादिभिश्व शरीरपूजनात् , उक्तं हि-"णो सायांसोक्खपडिबद्धे भवेजा", अथवा त एव नारीयोगाः पूतना पातयति धर्मात्, पातयंति वा चारित्रमिति पूतनाः, पूतीकुर्वन्नित्यर्थः, पृष्ठतो कृता नाम उज्झिता, 'सबमेवं णिराक्रिचा' सर्वमिति येऽन्ये उपसर्गाः । ॥१२४॥
२४६]
[137]