________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [४५-५५], मूलं [गाथा २२५-२४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीमत्रकवाचूर्णिः ॥१२३||
प्रत सूत्रांक ||२२५२४६||
पभोगः शब्दस्पर्शरूपरसगन्धानाम्" किंच 'जहा विहंगमा पिंगा' सिलोगो ॥२३६॥ विहायसा गच्छंतीति विहंगमा, पिंगासीविक्षपना | पक्खिणी, आगासेण चरंती, उदगे अनिलीयमाना अविक्खोमयंती तं जलं चंचूए पिचति एवं विष्णवणिस्थीसु, एवमरजमाणो यदि संप्राप्तान् भोगान् भुंजीत अत्र को दोषः १, उत्तरदाणं-णणु तेसिं आसेवणा चेव संगकरणं, मेधुणभावं आसेवामित्ति, 'जह णाम मंडलग्गेण सीसं छेत्तूण कस्सई पुरिसो। अच्छेज पराहत्तो किंणाम तत्तो ण घेप्पेज॥१॥ अथवा विसगंहसं कोई | घेतूण णाम उण्डिको । अण्णेण अदीसंतो किं नाम ततो णवि मरेजा ।।२।। जद्द वावि सिरिघरातो कोई रयणाणि णाम घेत्तूर्ण ।
अच्छेज पराहुत्तो किं णाम ततो ण घेप्पेज ॥३॥"एवं तु समणा एगें सिलोगो ॥२३७।। एवमनेन प्रकारेण, तु विसेसणे; | नासदीया, परे, एकेत्ति परेपामपि न सर्वे, एके, मिथ्यादृष्टयः अनार्या मिच्छाद्दिवीअणारिया, अथवा मिथ्याष्टित्वेऽपि कर्ममि| रनार्याः, अझोववष्णा कामेदि, दुविहेहिवि कामेहिं, दिट्ठतो 'पूअणा इव तपणए' पूयणा णाम उरणीया, तस्या अतीव तण्णगे | छावके स्नेहः, ततो जिज्ञासुभिः कतरस्यां २ जातौ प्रियतराणि स्तन्यकानि?, सर्वजनानां छावकानि अनुदके कूपे प्रक्षिप्तानि, ताश्च सर्वाः पशुजातयः कूपतटे स्थित्वा सच्छावकानां शब्दं श्रुत्वा रंभायमाणास्तिष्ठति, नात्मानं कूपे मुंचति, तत्रैकया पूतनया आत्मा मुक्तः, त एवं पूतना इव तरुणे(ष्णए)मुचिता गिद्धा कामेसु 'अणागतमपासंता सिलोगो।।२३८।। अनागतकाले किपाकफलाहास्वत् विषयदोपानपश्यन्तः 'पच्चुप्पण्णविसयगवेसणा' णाणाविहेहिं उवाएहिं विसयसुहं उप्पार्यता ते पच्छा अणुसोयंति' ते इति अण्णउत्थिया परलोकं प्राप्ता अनुशोचंते देवदुर्गतौ यत्र वाऽन्यत्रोपपद्यते, दृष्टान्तः 'खीणे आऊमि जोषणे' यथातिक्रान्तवयसः क्षीणेंद्रियशरीरबुद्धिवलपराक्रमाः नानाविधैः क्रीडाविशेषैः तरुणान् , वयमप्येवं क्रीडितवन्तः, तीवमनुशोचयन्ति, ॥१२३॥
दीप अनुक्रम [२२५२४६]
[136]