________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [४५-५५], मूलं [गाथा २२५-२४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
श्रीसत्रक-
झुरणादि
वाचूर्णि:
॥१२२॥
प्रत सूत्रांक ||२२५२४६||
दीप
प्रतिषेधे, 'एतंति' एतं आरुहंत मग्गं अवमणता आत्मानमात्मना बहुं परिभविजह-लुपह बहुं, को दृष्टान्तः ?,'एचस्स अमोक्खाए अयहारिव जूरथ' कथं ?, जेण तुम्मे वा 'पाणातिवादे वर्दृता' सिलोगो ॥२३२|| स्यात्-कथं प्राणातिपाते वर्तामहे ?, येन पचनानि पाचनानि चानुज्ञातानि, उक्तंहि-पचंति दीक्षिता यत्र, पाचयंत्यथवा परैः। औद्दशिकं च भुजंति, न स धर्मः सनातनः ॥१॥" मुसावादेवि असंजता संजतंति अप्पाणं भणध, अदत्तादाणे च जेसि जीवाणं सरीराई आहारैति तेहिं अदत्ताई आएह, धेनूनों वत्सवृद्ध्यै नियुजितुं मेथुनेऽपि प्रेष्यगोपशुवर्गाणां, परिगहेऽपि धनधान्यग्रामादिपरिग्रहः, एवं कोधमाण जाव मिच्छादंसणसल्ले इति, एवं ताव शाक्याः अन्ये च तद्विधाः कुतीर्थाः, 'एवमेगे तु पासस्था' सिलोगो ॥२३।। एवमवधारणे 'एते' इति शाक्याः अन्ये च तद्विधाः, पार्वे तिष्ठन्तीति पार्श्वस्थाः, केषां ?-अहिंसादीनां गुणानां णाणादीण च सम्मईसणस्स चा, किं ?पण्णवेंति विसयणिग्याते सुहेण सुई, अथवा इमं पण्णवेति दगसोयरियादयो, सुखलिन्भवो अजितेन्द्रिया 'इत्थीवसगता याला जिणसासणपरम्मुहा' किं पण्णावेंति-विसयणिग्यातणे तु कजमाणे णस्थि अधम्मो अप्पणो परस्स वा सुखमुत्पादयतः, अप्पेवं धर्मो भवति, नत्वधर्मः, को दृष्टान्तः १, 'जधा गंड पिलागं वा' सिलोगो॥२३४।। जहा कोई अप्पणो परस्स वा गंडं पिलागं णिप्पीलेत्ता पुव्वं पूर्व सोणितं वा णिस्सावेतित्ति को अधम्मो ?,एवं जो कोई इस्थिशरीरे शुक्रविषयनिर्घात कुर्यात् तत्र को दोषः स्यात् , 'एवं विपणवणीत्थीसु' एवमनेन प्रकारेण विज्ञापना नाम परिभोगः, एकाथिकानि आसेवना, दोपः तत्र कुतः स्यात् , किंच 'जहा मन्धातइए णाम' सिलोगो ।।२३५।। मंधातई णाम मेसो, सो जहा उदगं अकलुसेन्तो य जण्णुएहि णिसीदितु गोप्पएवि जलं अणदुआलंतोवि पियति, एवमरागो चित्तं अकलुसेन्तो जइ इस्थि विष्णवेति को तत्थ दोसो', उक्तं च-"प्राप्तानामु
अनुक्रम
[२२५
२४६]
॥१२२॥
[135]