________________
आगम
(०२)
प्रत सूत्रांक
||२२५
२४६||
दीप
अनुक्रम
[२२५
२४६]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [४], निर्युक्ति: [ ४५-५५], मूलं [गाथा २२५-२४६ ] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रक वाहूचूर्णिः ॥१२१॥
मारेणेत्यर्थः, खंधेन पृष्ठेन वा, एवं ते परसामयिका कर्मगुरुगा उक्खमणुण्डमणियतं एरिसेण लहेण अजवेत्ता अस्नानादि ताव संजमगुणे य गुरुए अचइत्ता वोढुं स्वरितमोक्षाध्वगानां साधूनां लघुभूतानां पीडाभ्यां परिसर्पतीति पीडसप्पी, संभ्रमति तस्मि विति संभ्रमः, जनस्यान्यस्य त्वरितमग्गिभयात् पस्सितुकामो किल पीढसप्पी दूरातोज्झितोऽपि जणं वा वचतं पितोऽणुवयति एवं तेऽवि किल संसारभीरखो मोक्षप्रस्थिताः सीतोदगादिसंगात् संसार एवं पति । इदानीं शाक्याः परामृश्यन्ते - इहमेगे तु | मण्णंते सातं सातेण विनती ||२३०|| सायं णाम सुखं श्रोतादि तं सातं सातेणेव लभ्यते, सुखं सुखेन लभ्यत इत्यर्थः, वयं सुखेन मोक्षसुखं गच्छामः, दृष्टांतो वणिजः, तुम्भे पुण परमदुक्खितत्वात् 'जितत्थ आयरियं मग्गं' जिता नाम दुःखप्रत्रज्यां कुर्वाणा अपि न मोक्षं गच्छत, वयं सुखेनैव मोक्खसुक्खं गच्छामः इत्यतो भवंतो जिता, तेनास्मदीयार्यमार्गेण 'परमं 'ति समाधित्ति मनः समाधिः परमा, असमाधीए शारीरादिना दुःखेनेत्यर्थः । 'मा एतं अवमण्णंतो' सिलोगो ॥ २२९ ॥ अमाणोणाप्रतिषेधे, अथ तदुद्धप्रणीतं सुखात्मकं मार्गमत्रमन्यमानाः आत्मानमात्मना पंचयंते इत्यर्थः, दूरं दूरेण सुखातो, लुंह छिन्दध, दितो 'एतस्स अमोक्खाए अयहारीब जूरंथ' त एवं वदंतः प्रत्यंगिरादोपमापद्यंते, कथं १, 'इहमेगे तु मण्णता सातं साते ण विजते,' इहेति इह निर्बंधशासने, सातं साते न विद्यते, का भावना १- नहि सुखं सुखेन लभ्यते, यदि चैवमेवं तेनेह राजादिनामपि सुखिनां परत्र सुखिना भाव्यं, नारकाणां तु दुःखितानां पुनर्नर केनैव भाव्यं तेन साया सोक्खस्संगे न; 'जिता नाम शिरस्तुण्डमुण्डनमपि कृत्वा सम्यगमार्गमास्थाय मोक्षं गच्छंति, परमं च समाधि ता मोक्खसमाधि, इह वा जाडसंगसमाधि, उक्तं हि"नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोलोकव्यापाररहितस्य ॥ १ ॥ " " मा एयं अव मण्णता' अमानोनाः
[134]
सातहेतुसातादि
॥ १२१ ॥