________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [४], नियुक्ति: [४५-५५], मूलं [गाथा २२५-२४६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
नम्यादयः
प्रत | श्रीसूत्रक
ताङ्गचूर्णिः सूत्रांक ||२२५- ॥१२०॥ २४६||
४ उद्देशः
दीप
कचित्रेतायां द्वापरे च, तप एव धनं तपोधनं, तप्तं तपोधनं यैः त इमे तत्ततवोधणा, पंचाग्नितापादि लोइयाणं ते ते महापुरिसा, आस्माकं तु यदा सामन्नं प्रतिपन्नाः तदा महापुरिसा, भोचा सीतोदकं सिद्धा' सीतोदगंणाम अपरिणतं, तेण सोयं आयरंता पहाणपाणहत्थादीणि अमिक्खणं सोएता तथाऽन्तर्जले वसंतः सिद्धि प्राप्ताः सिद्धाः, एवं परंपरश्रुतिं श्रुत्वा अस्नानादिपरीषहजिताः 'तत्थ मंदे विसीदति तत्रेति तस्मिन्नस्नातकवते फासुगोदयपाणे वत्ति,तथिमे अभुंजिया णमी वेदेही एमाउत्ते य भुजिया। बाहुए उदयं भोचा तहानारायणे रिसी।।२२५|| आसिले देविले चेव, दीवायणमहारिसी। पारासरा दगं भोचा, वीताणि हरिताणि य ॥२२६॥' 'एते पुर्वि महापुरिसा' ॥२२७॥ प्रधानाः पुरिपाः महापुरिषाः आहिता-आख्याता, इह संमत'ति इहापि ते इसिभासितेसु पढिजंति, णमी ताव णमिपञ्चजाए सेसा सन्चे अण्णे इसिभासितेसु, असिले देविले चेवत्ति बंधाणुलोमेण गतं, इतरथा हि देवल आसिल इति वक्तव्यं, एतेसिं पत्तेयबुद्धाणं वणवासे चेय वसंताणं वीयाणि हरिताणि य भुंजंताणं ज्ञानान्युत्पन्नानि, यथा भरतस्य आदंसगिहे णाणमुप्पणं, तं तु तस्स भावलिंग पडिवण्णस्स खीणचउकम्मस्स गिहवासे उप्पण्णमिति, ते तु कुतित्था ण जाणंति कस्मिन् वर्तमानस्य ज्ञानमुत्पाद्यते कतरेण वा संघतणेण सिज्झति ?, अजानानास्तु ब्रुवते. ते नमी आद्या महर्षयः भोचा सीतोदगं सिद्धाः, भोचेति भुंजाना एव, सीतोदगं कन्दमूलाणि वा, जोई च समारंभंता, जहमेतमणुस्सुतं'ति भारहपुराणादिसु एवं एताहि कुसुतीउत्रसग्गेहिं उबसग्गिजमाणे, ण केवलं सरीरा एव उवसग्गा, माणसा अपि उपसर्गा विद्युते, यां श्रुतिं श्रुत्वा मनसा विनिपातमापद्यते, कथं ?, उच्यते 'तत्थ मंदा विसीदति ॥२२८ ।। तस्मिनिति कुश्रुतिउपसगोंदये मंदा-अयुद्धयः विसीतंति-फासुएसणिजे छक्काएसु अपरिहरितव्वेसु, दिलुतो 'वाहच्छिण्णा व गहभा'।
अनुक्रम [२२५२४६]
॥१२॥
[133]