________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति: [४५-५५], मूलं [गाथा २०४-२२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
श्रीयत्रक- ताङ्गचूर्णिः । ॥११९॥
प्रत सूत्रांक ॥२०४२२४||
द्रव्यपरीपहा भवंति, न ग्लायमानस्य न कर्त्तव्यं, कथं-'इम इदं च धम्ममादाय इति यद्वक्ष्यामः। तं धर्ममादाय-गृहीत्वा 'कास- धर्मादावेण पवेदिदं' कासवग्रहणातीर्थकरणैवेदं प्रवेदितं, न तु स्थविरैः, किंचान्यत् 'कुर्यात् भिक्खू गिलाणस्स' ग्लायते रोगेणा-16 न्यतरेण वा प्रथमद्वितीयादिपरीपहादिना, अगिलाणेण-अनाहितेन अव्यथितेन राजाभियोगवत् 'समाधिए'त्ति आत्मनः समाचिहेतोः कर्त्तव्यं, ग्लानस्य वा अथवा समाधीए कायब्वं, ण मणोदुक्कडेण, किंच-न केवलं उबसग्गा एव अहियासेयव्या ज्ञात्वा | सोढव्याः 'संखाय पेसलं धम्म' सिलोगो ॥२२४॥ संखा अट्ठविधा, तंजहा-णामसंखा ठवणसंखा दबसंखा उवम्मसंखा परिणामसंखा गणणासंखा जाणणासंखा भावसंखा, तत्थ जाणणासंखाए अधियारो, संख्याय-ज्ञात्वा, पेसलं दच्चे भावे य, दवे । दव्वं पीतिमुत्पादेति आहारादि, भावपेसलस्तु सर्ववचनी यदोषापेतो भव्यानां धर्म एव, सो धर्मों दुविधो-सुतधम्मो चरित्तधम्मो य, कस्य तौ प्रीतिमुत्पादयेयातां ?, दृष्टिमानिति दृष्टिमतः, सम्यग्दृष्टिः परिनिर्वृत्तः सीतीभूत इत्यर्थः, उबसग्गे अधियासेयब्वे उपसर्गा ये उक्ताः ये च वक्ष्यमाणाः तान् सर्वानिधियासयन् सहन्नित्यर्थः, आमोक्षाय परिसमाप्तेः समन्ता 'वयेजासि' परिवयेजासि, मोक्षो द्विविधः-भवमोक्षो सम्बकम्ममोक्खो य, उभयहेतोरपि आमोक्षाय परिव्रजेदिति त्रीमि । उपसर्गपरिज्ञायां तृतीयोद्देशकः ४-३॥
वृत्तं निज्जुत्तीए हेतुसरिसेहिं अहेउएहि, हेत्वाभासरित्यर्थः, कथमहेतवो हेतुसदृशाः ?, वक्ष्यति हि सुहेण सुहमजेमो० वणिजयत् , तथा च 'जहा गंडं पिलागं वा' एवं सीलक्खलिया अण्णउत्थिया तब्भावुकाश्च 'आहंसुरिति ॥२२५॥ आहुः, के ते?| महापुरिसाः पहाणा पुरिसा, राजानो भूत्वा वनवासं गत्वा पच्छा णिव्वाणं गताः, 'पुत्विं तत्ततवोधणा' पुन्यमित्यतीते काले ॥२१९॥
दीप
अनुक्रम [२०४२२४]
अस्य पृष्ठे तृतिय अध्ययनस्य चतुर्थ उद्देशकः आरभ्यते
[132]