________________
आगम
(०२)
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [४], उद्देशक [१], नियुक्ति: [५६-६१], मूलं [गाथा २४७-२७७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[२] “सूत्रकृत' जिनदासगणि विहिता चूर्णि:
शूरविचार:
श्रीसूत्रकप्रत ।
ताङ्गचूर्णिः सूत्रांक ॥१२८॥ ||२४७२७७||
जत्था कीरति अप्पसत्तिया पुरिसा। धन्म प्रत्यसमों, अपसलिया नाम परीसहभीरुणो, 'दिस्संति सूरवादी णारीवसगा
ण ते सूरा ॥५९।। रणसुरवादिणोऽवि णारीवसगा दीसंति जहा ते पचोदादयो, को पुण सूरो?, उच्यते-धम्ममि जो दढमई सो सरोसत्तिओ य वीरो याण हु धम्मिणिरुच्छाहो पुरिसो सूरो सुबलिओवि ॥६०॥ जो धम्ममि दढो सूरो सत्तिगोय,ण उ। जो धम्मणिरुत्थाहो धर्म प्रति सूरो भवति, यद्यपि बलवानसौ सरीरेण तथाप्यसौ दुर्बल एव, एते चेव य दोसा पुरिसपमादेवि इत्थिगाणंपि । तम्हा उ अप्पमादो विरग्गमगंमितासिपि ॥६१॥ पुरिसोत्तरिओ धम्मोत्तिकाउं तेण इत्थीपरिष्णा बुत्ता, इत्थीणवि एसा चेव विचरीता पुरिसपरिण्णा, गयो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चरियव्वं अखलितादि जाव पंचधा वित्तिलक्षण| मिति, सुत्तस्स सुत्तेण संबंधो-'आमोस्खाय परिव्यएजासि'त्ति पडिलोमे उपसग्गे अधियासेन्तो 'इमे इत्यन्ये अनुलोमाः, उपोद्घात
एव तसोपदिश्यते-पूर्व प्रव्रजति पश्चादुपसर्गान् सहतीतोऽपदिश्यते 'ये मातरं च पितरं च वृत्तं ॥२४७॥ 'ये' इति अणिहिट्ठ| णिद्देसो चशब्दोऽधिकवचनादिपु, भ्रातरं भगिनीत्यादि, विविधं प्रधाय विप्रधाय तृणमिय पटांतलग्नं, पूर्वसंयोगो गृहसंयोगः, अथवा । जातः सन् यैः पश्चात्सह संयुञ्जते स संयोगः, स तु भार्याश्च पुत्रदुहित्रादि, अथवा सर्व एवं पूर्वापरसहसंबंधः पूर्वसंयोगो भवति, अथवा द्रव्यभावतः पूर्वसंयोगो, द्रव्ये खजनसंथवो नोखजनसंस्तवश्व, स्वजने पूर्वापरसंम्तवः, नोखजनसंस्तवखिविधः-सचित्तादि, | सचिते दुपदचतुप्पदापदं,द्विपदे दासीदासभृत्यमित्रवर्गादि, चतुष्पदे हस्तिअश्वगोमहिप्यादि, अपदे आरामोद्यानपुष्पपालादि,अचित्ते | हिरण्णादि मिथे साधारणालंकारप्रहरणहस्त्यश्वादि, भावे मिच्छत्ताविरतिअण्णाणा 'एगे सहिते चरिस्सामि' एगो णाम राग| दोसरहितो, सहितो णाणादीहि, आत्मनो वा हितः स्वहितः, चरति-गच्छति वर्तयतेत्ति एकोऽर्थः, विविक्तान्येपतीति विवित्तेसी
दीप अनुक्रम [२४७२७७]
॥१२८|
[141]