________________
आगम
(०२)
प्रत
सूत्रांक
||२०४
२२४||
दीप
अनुक्रम
[२०४
२२४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [३], निर्युक्ति: [ ४५-५५], मूलं [गाथा २०४-२२४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र [०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णिः
श्रीसूत्रताङ्गचूर्णिः
॥ ११५ ॥
कता समाणा महता अपत्तिए 'लित्ता तिब्बाभितावेणं सिलोगो ॥ २१६ ॥ तिव्याभितावो णाम तीव्रोऽमर्षः दंसणमोहणिञ्जकम्मोदएणं कोधमाणकसायोदएण य लित्ता, उज्झिता णाम शून्या, एतदेव व्याचष्टे अण्णा, पाणदंसणचरितेहिं असमाहिता, तैरेव विहीणा, 'णाइकंडुइयं साधु'ति जहा कंडुइयं साधुति तं अरुकस्स अवरज्झति पच्चुय पीडा हेतुत्वात् एवं साधुहीलणावि अपसस्था, अथवा 'लिता तिव्बाभितावेणं'ति तेण मिच्छादंमणावलेवेण लित्ता गुणेहिं शून्या बुद्ध्यादीहिं असमाहिता आतुरीभूता भणंति-जुत्तं णाम तुम्भेहिं अम्हे गिहत्थसरिसा काउं पापतरा वा, तेन त उच्यन्ते 'णातिकंडूइतं साधु' साधु णाम सुदट्ट, अरुअं | हि रुज्झमाणं खज्जड़, तं जति ण सुद्ध कंजड़ ततो गातिकंडुणो माधु अवरुज्झति अरुगस्स अरु अगतस्स वा, अर्थात् प्राप्तं अतिकंडुइति भृशमपराध्यते, नातिरूढवणस्य, एवं यद्यहं त्वया णातिनिष्ठुरं उक्तो भविष्यति ततोऽहमपि नातिनिष्ठुरमेवापदिश्यात् त्वया वाऽहं यत्किंचनप्रलापिनाऽसंबंधसमकल्पो व्यपदिष्टः, न चाहं तैर्गुणैर्युक्तो भवन्तस्तु कन्दमूलोदकभोजिनः उद्दिश्यकृतभोजिनश्च सच्छासनप्रत्यनीकाश्च तेन न कथं गृहस्थैः पापतरा इत्येवं 'तत्तेण अणुसट्टा ते ' सिलोगो ॥ २१७ ॥ तच तथ्यं सद्भूतं नानृतमित्यर्थः, अणुसट्टा णाम अणुसासिता, ते इति आजीविकाः वोडियादयो ये चोद्दिश्य भोजिनः पाखण्डा, 'अपडिण्णेणं'ति विसयकसायणियत्तेण जागरण एवं वृत्ता भमंति-'ण य एस णितिए मग्गे' णितिओ णाम नित्यः अव्याहतः एपः 'असमीक्ष्य वति किती ' कृतिर्नाम कुशलमतिः पौर्वापर्यसम्बन्धसम्भावार्थोपलम्भस्तु सर्वज्ञज्ञानात् युक्तः, अथवोपदेश एवायं तत्तेण अणुसङ्काए अपडिण्णेण जाणएचि, कमणुसङ्काए ?, ण एस णितिर मग्गे, न एव भगवतां नीतिको मार्गो, नीतिको नाम नित्यः, एष हि असमीक्ष्य भवद्भिरेव वाचा चटकरसा (भ्रात्रा वा कृतिः कृतः। किंचान्यत् 'एरिसा जावई एसा' सिलोगो || २१८ ||
[128]
तीम्रामितापादि
।।११५ ।।