________________
आगम
भाग-2 “सूत्रकृत" - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) (०२)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति: [४५-५५], मूलं [गाथा २०४-२२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२] , अंग सूत्र-[०२] "सूत्रकृत' जिनदासगणि विहिता चूर्णि:
अनुवश
प्रत सूत्रांक ||२०४२२४||
श्रीसूत्रकताङ्गचूर्णिः ॥११४॥
स्वादि
दीप अनुक्रम [२०४२२४]
उहवेहनि, जं च गिलाणस्स आयरियबुड्डुमामाएसु आहारउवधिवसधिमादिएहि य उवग्गहं करेह एवं तुम्भे सरागत्या अण्णामपणमणुवसा' सिलोगो ।। २१३ ।। रागत्थिता सरागत्था सदोसमोहा, अन्योऽन्यस्य अनुगवा वर्श अणुब्बसा 'भट्ठसप्प-। धसभावा' शोभन: पंथा सत्पन्थाः ज्ञानादि, सतो वा भावः सद्भावः, सत्पथसम्भावो नाम यथार्थोपलंभः,'संसारस्स अपारगा' पारं गच्छंतीति पारगा न पारगा अपारगाः। एवं भासमाणेसु 'अह ते पडिमासेजा ॥ २१४ ।। अथेत्यानन्तर्ये तान् प्रतिभाषते 'भिक्खू मोक्खविसारदो' विसाग्दो नाम सिद्धान्तविनायकः, स किं पडिभासति !, एवं तुज्झेऽवभासंता दुवक्खं चेव सेवधा, दुपक्खो णाम संपराईयं कम भण्णति गृहस्थत्वं च, किंच 'तुम्मे भुंजह वाएसु' सिलोगो॥२१५।। तुब्भे जेहिं मिक्खाभायणेहिं भिक्खं गेहध तेहि आसंग करेह, आजीविका परातकेसु कंमपादेसु मुंजंति, आधारोवकरणसज्झायज्झाणेसु य
मुच्छं करेह, गिलाणस्स पिंडयातपडियाए गंतुमसमत्थस्स भत्तमंतेहिं कुलगेण वा अण्णतरेण वा मत्तेहिं अमिहर्ड भुंजेह, एवं " तुम्भेहिं पादपरिभोगेहिं बंधोऽणुण्णाओ भवति, अन्तग य कायवधो, सो य तुब्भ णिमित्तं आणतो भत्तिमंतोऽवि कम्मबंधेण" लिप्पति, पाणिपायपि ण कायव्वं जति पादे दोसो, स च किं तुब्भ देतो णट्ठसप्पधसब्भाव उदाहु सप्पधि वट्टति ?, अविण्णाणा य मिगसरिसा तुम्भे जेण असंकिताई संकथ संकितट्ठाणाई ण संकथत्ति,'तंच वीओदगं भोत्त'त्ति कन्दमूलानि ताव सर्य भुंजह, सीतोदगं पिबध, एवं पुढवितेउवाउवधे वट्टह, जं च छकायवधेण णिक उद्देसियं तं भुंजह, तुम्मे चेव गिहत्थसरिसा, पावतरा वा निहत्थेहि, येन ते गृहस्था अनभिगृहीतमिथ्यादृष्टयोऽपि भवंति, न तु भवंतः, जेण अभिग्गहितमिच्छदिट्ठिणो साधुपरिवायं च करेह, दवं खितं कालं सामत्थं च पुणो वियाणित्ता कीनकडच्छेजादिसुवि दोसा भाणितव्या, ते एवं असंजतेहितोऽवि पावतरा 1
॥११॥
[127]