________________
आगम
(०२)
प्रत
सूत्रांक
॥२०४
२२४||
दीप अनुक्रम
[२०४
२२४]
भाग-2 “सूत्रकृत” - अंगसूत्र - २ (निर्युक्तिः+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [ ३ ], उद्देशक [३], निर्युक्ति: [ ४५-५५], मूलं [गाथा २०४-२२४] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२] अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि :
श्रीसूत्रकृ ताङ्गचूर्णिः
॥११३॥
मरियन्वं वा, व उ पिट्ठतो पेहंति, अपने जुद्धे जुद्धमाणे वा किं परं मरणं भवेत् ?, मरणादप्यनिष्टतमं अश्लाघ्यत्वं मरणादपि विशिष्यते भग्रप्रतिज्ञजीवितं, उक्तः प्रशस्तदृष्टान्तः, तदुपसंहारः प्रशस्त एव । 'एवं समुद्धतं भिक्खु' सिलोगो ॥ २१० ॥ सम्यग् उत्थितं समुत्थितं दव्वसमुत्थाणेण भावसमुत्थाणेण य, आगारबंधणं छिच्या अज्झत्थो, अव सीतयाणं 'आरंभं तिरियं कटु' ति दव्वे भावे वाऽऽरंभः, तिरियं णामादि, तिरिच्छं बोलेंति, अनुलोमेहिं दुक्खमतिक्राम्यंते नदी श्रोनोचत् परीसोपसर्गा, णिउणो व्वाणरजकखी, अत्तताए - आत्महिताय सर्वतो संबजेत्, सिद्धिगमनोद्यतेन मनसा, अथवा आतो-मोक्षो संजमो वा अस्यार्थः, आतत्थाए, अथवा आप्तस्यात्मा आप्तात्मा आप्तात्मैव आत्मा यस्य स भवति अप्पात्मा इष्टो वीतराग इव व्रजेदित्यर्थः, अज्झत्थविसीदणत्ति गतं । इदाणिं परवादवयणं, तं अतट्टाए परिव्ययंतं 'तमेगे पडिभासंति' सिलोगो ।। २११ ।। तमिति तं अतट्टयाए संबुर्ड रीयमाणं, एगे ण मच्चे, समंता भाति परिभासंति, आजीवप्रायाः अन्यतीर्थिका, सुत्तं अणागतोभासियं च काऊण बोडिगा, 'साधुजीवणं' ति णाम साधुवृत्तिः अपापजीवनमित्यर्थः, जे ते एवं भाति 'अंतर ते समाहिते' अंतर नामानाभ्यन्तरतः - दूरतस्ते समाधिए, णाणादिमोक्खो परसमाधी, अत्यन्ते असमाधौ वर्त्तन्ते, असमाहिए अकारलोपं कृत्वा, संसारे इत्यर्थः, किं प्रभाषन्ते ? 'संबद्धसमकपाओ' सिलोगो ॥२१२|| समस्तं बद्धाः संबद्धा-पुत्रदारादिभिर्ग्रन्थैर्गृहस्थाः संबद्धैः समकल्पाः तुल्याः इत्यर्थः, जहा गिहत्था माता मे पिता मेचि एवमादिभिः संगैर्बद्धा, अण्णमण्णसमुत्थिता णाम माता पुत्ते मुच्छिता पुतोवि मातरि एवं भक्तोऽपि शिष्याचार्यादिभिः परस्परसंबद्धाः, अन्यथेदं कुर्वता 'पिंडवातं गिलाणस्स, जं सारेध दलाव य' पिंडस्य पातः पिंडपातः भिक्षं, एवं पिडावायं गिलाणस्स आणेत्ता दधुं यच परस्परतः सारेध वारेध पडिचोदेध सेजातो
[126]
समुत्था
नादि
॥११३॥