________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [३], नियुक्ति: [४५-५५], मूलं [गाथा २०४-२२४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत ।
अनागतभयादि
श्रीसूत्रकतानचूर्णिः ॥११२॥
सूत्रांक
॥२०४२२४||
| एवमनेन प्रकारेण 'तु' पूरणे, एगे, ण सव्वे, संजमे तैस्तैः प्रकारैः अवलं ज्ञात्वा अप्पगं 'अणागयं भयं दिस्स' अणागतं णाम अप्पत्तं, मा णाम एवं होजत्ति, ततः 'अबकप्पंतिम सुतं' अब च रक्षणादि, अवकल्पयंति अधीयंत इत्यर्थः,'इमानी'ति अर्थोपाजनसमर्थानि गणियणिमित्तजोइमवायसद्दसत्थाणि, 'को जाणति वियोवायं' सिलोगो ॥२०७॥ विउवातो णाम व्युपातः, सो उण इत्थीपरीसहातो भवति, पहाणपियणादिणिमिचं उदगाओ वा, वा पिकप्पे, जो वा जस्स पलिओवमादि, परिसहजिता अमुकेण लिंगेण कोंटलवेंटलादीहिं कजेहि अवृज्झाणेण चोदिअंता य वक्खामो, चोदिजंता-पुच्छिजंता, प्रायशः कुण्टलट्ठीओ लोगो समणे पुच्छति, तत्थ चरेस्सामो, विजामंते य पउंजिस्सामो 'णो ण अस्थि पकप्पियंति ण किंचि अम्हेहिं पुब्बोवजितं धणं पेइयं वा, एवं णचा पावसुतपसंग करेंति, 'इचेवं पडिलेहति ॥२०८॥ इति एवं इचेवं, पडिलेहंति णाम समीक्षते-संग्रहारेंति, भावम्गहणं भावणूमाई पडिलेहंति, "वितिगिंछासमावण'ति, किं संजमगुणे सकेस्सामो ण सकेस्सामोति, उक्तं हि-"लुक्खमगुण्डमणियतं कालाइकंतभोयणं विरसं।" दिटुंतो पंथाणं व अकोवितो, जहा देसिटो विगलपथे चितेंतो अच्छति-किमयं पंथो इच्छितं भूमि जाति ?, एगचोवि ण णिव्यहति, अकोविया अयाणगा, उक्ताः अप्पसत्था, इदाणिं पसत्था-'जे तु संगामकालंमि' सिलोगो ॥२०९॥ जेत्ति अणिदिडणिसे, तु विसेमणे, ज्ञाता णाम प्रत्यभिज्ञाता नामतः कुलतः शौर्यतः शिक्षातः, तद्यथाचक्रवपिलदेवा वासुदेवमाण्डलीकादयः, प्राकृनाथ वीरपट्टगेहिं बद्धगेहि सण्णबद्धवम्मियकवयउष्पीलियसरासणपट्टिया गहियाउधपथरणा समूसियधयग्या सूरा एवं चक्रवर्यादीनां पुरतो गच्छंति, सुरपुरंगमा न ते बलयादीणि पडिलेहन्ति, ते तु संपहारेंति "तरितव्वा च पइणिया मरियम वा समरे ममत्थएणं । असरिसजणउल्लावया ण हु महितब्बा कुले पसूयएणं ।।१।। परबलं जेतव्यं ।
KatihanmailmiREME
दीप अनुक्रम [२०४२२४]
॥११२॥
[125]