________________
आगम
(०२)
भाग-2 “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:)
श्रुतस्कंध [१], अध्ययन [३], उद्देशक [२], नियुक्ति: [४५-५५], मूलं [गाथा १८२-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] “सूत्रकृत" जिनदासगणि विहिता चूर्णि:
मंदविहादः
प्रत
तासचूर्णिः
सूत्रांक ||१८२२०३||
दीप
श्रीसूत्रक-| इत्यर्थः, चरणं चर्या-चक्वालसामायारी, जवइत्तएसिवा लाढेत्तिएत्ति वा एगहुँ, 'तत्य मंदा विसीदति उज्जाणंसि व दुबला'
| केइ आयसमुत्थेहिं केई परमसमुत्थेहि केई उभयसमुत्थेईि, ऊर्द्ध यानं उद्यान, तच्च नदी तीर्थस्थलं गिरिपम्भारोवा, तत्थ पुंगवावि य| Mआरुभंता सातिअंति, किमंग पुण दुबला दुप्पदा चतुप्पदावा ?, एवं केपि पव्ययंता चेत्र भावदुबला सीयंति, किं च-'अचयंता
य लूहेणं' सिलोगो ॥२०२॥ अचएता-अशक्नुवन्तः, लूहं दब्बे य भावे य, दब्ये आहारादि, भावलूहं संयम एव, तवोवधाणेण तञ्जिता अबहत्थिता, तत्थ मंदा विसीदति, पंके जीर्णगौः जरद्ववत् 'एयं णिमंतंणं लडु'सिलोगो ॥२०३॥ एतं णिमंतणंति जं हेढा भणिय, लधु-प्राप्तुं मुच्छिता विसएसु, गिद्धा इत्थिगासु, अज्झोववण्णा कामेसु, कामा-इच्छामदणकामाः, चोइजंता णाम णिन्मस्थिअंता परिस्सहेहि, णिमंतिजमाणा वा, गिहगयत्ति बेमि, पुनर्गृहं गत्वा पुनर्गृहस्थाभूत्वा इत्यर्थः, णिज्जुत्तीए वुत्तो || दुविधा उवसग्गा ओहे ओवकमे य, अज्झत्थविसीयणा य, स च बालपव्वहतो तरुणीभूतश्चिन्तयति-चिरकालं प्रव्रज्या दुष्करा कर्तुमित्यतो विसीदंति, दृष्टान्तः 'जहा संगामकालंमि' सिलोगो ॥२०४॥ येन प्रकारेण यथा, सखामकालो नाम सममि-1 चारितं युद्धं, तत्थ कोइ बञ्चंतो भीरु पच्छतो उवेहति 'वलयं गहणं णूम' वलयं णाम एकदुवारा गडा, परिक्खो वा वलयसंट्ठितो वलयं भण्णति, गृह्यते यत्तद्गहनं-वृक्षगहनं लतागुल्मवितानादि च, नूमं नामाप्रकाशं, जत्थ णूमेति अप्पाणं गड्डाए दरिए वा, 'को जाणेति पराजय'त्ति देवायचो हि पराजयो, 'मुहुत्ताणं मुहुत्तस्स' सिलोगो । २०५।। मीयतेऽनेनेति मुहर्तः, बहूनां हि मुहूर्तानां एकः मुहूत्तों भवति यत्र विजयो भवति पराजयो भवति वा, जयश्चेत् इत्यतः शोभनं, पराजयश्चेदित्यतो वरं पराजयतो अवसर्पिष्यामः, अवसापितो इति भीरू उबेहती, एस दिटुंतो, अयमर्थोपणयो-'एवं तु समणा एगे' सिलोगो॥२०६।।
अनुक्रम [१८२२०३]
॥११॥
अस्य पृष्ठे तृतिय अध्ययनस्य तृतिय उद्देशकः आरभ्यते
[124]